SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वाद्याश्रमङ्गवाः । Acharya Shri Kailassagarsuri Gyanmandir ग्राह्यम्य जानम्य ग्राहक ज्ञानाभिन्नत्वे माधे तद्ग्राह्यत्वं हेतुः ग्राहकजानम्य च तदपह्याभिनवे माध्ये प्रकाशमानत्व तस्य ग्राहकत्वमिति यावत् । तेषां ग्राह्यग्राहकयो: स्वप्रकाशत्वान दृष्टान्तासिद्धिरित्येके । एकत्र साक्षात्कारोऽन्यत्र जानमामान्यस्तो भेद इत्यन्ये । ४३३ तथाहि नौलधवलादिपरस्परविरुद्धाकारनिकरावगाहि विज्ञानमनुभूयते तदिदं तस्य स्ववधाय कृत्योत्थापनम् । Q ८ शङ्क० टौ । तदेव स्पष्टयति । तथाहौति । योगाचारमते वेदान्तिमते च समानं दोषमाह । नौलधवलादोति | ममुहालम्बने योगाचारस्य नौलधवलाद्यात्मकत्वं वेदान्तिनां तु तत्रान्यत्रापि ( ९ )क्रमवन्त्रौलादिजाने विरोधापादनमेव । एकस्यैव ज्ञानस्य तन्मते क्रमिकनौलधवलाद्यात्मकत्वात् । तदिदमिति । आकार निकरावगाहित्वमित्यर्थः । स्ववधाय स्वभेदाय || भगौ ० ट ० । तदिदमिति । इदं बिरुद्धधर्मावगाहित्वम् । तस्य ज्ञानस्य विज्ञानवादिनो वा कृत्यारूपमित्यर्थः ॥ (२) क्रमान्नौलादिज्ञाने इति ३ पु० पा० | For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy