________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वाद्याश्रमङ्गवाः ।
Acharya Shri Kailassagarsuri Gyanmandir
ग्राह्यम्य जानम्य
ग्राहक ज्ञानाभिन्नत्वे माधे तद्ग्राह्यत्वं हेतुः ग्राहकजानम्य च तदपह्याभिनवे माध्ये प्रकाशमानत्व तस्य ग्राहकत्वमिति यावत् । तेषां ग्राह्यग्राहकयो: स्वप्रकाशत्वान दृष्टान्तासिद्धिरित्येके ।
एकत्र साक्षात्कारोऽन्यत्र जानमामान्यस्तो भेद इत्यन्ये ।
४३३
तथाहि नौलधवलादिपरस्परविरुद्धाकारनिकरावगाहि विज्ञानमनुभूयते तदिदं तस्य स्ववधाय कृत्योत्थापनम् ।
Q
८
शङ्क० टौ । तदेव स्पष्टयति । तथाहौति । योगाचारमते वेदान्तिमते च समानं दोषमाह । नौलधवलादोति | ममुहालम्बने योगाचारस्य नौलधवलाद्यात्मकत्वं वेदान्तिनां तु तत्रान्यत्रापि ( ९ )क्रमवन्त्रौलादिजाने विरोधापादनमेव । एकस्यैव ज्ञानस्य तन्मते क्रमिकनौलधवलाद्यात्मकत्वात् । तदिदमिति । आकार निकरावगाहित्वमित्यर्थः । स्ववधाय स्वभेदाय ||
भगौ ० ट ० । तदिदमिति । इदं बिरुद्धधर्मावगाहित्वम् । तस्य ज्ञानस्य विज्ञानवादिनो वा कृत्यारूपमित्यर्थः ॥
(२) क्रमान्नौलादिज्ञाने इति ३ पु० पा० |
For Private and Personal Use Only