________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक सटीक
रघ ० टौ ० । इदं विरुवाने कावगाहित्वम् । तस्य ज्ञानस्य । स्ववधाय स्वभढाय । कृत्यारूपं जातम् ॥
यदि हि मिथः प्रत्यनौकधर्मानुल्लिखेत् कथमेकं मत्तदात्मकं भवेत्। न चेदलिखेत् कथं तदाकारं नाम । स्वसम्वेदनस्यानुल्लिखितरूपाभावात् ।
शङ्क० टौ । प्रत्यनौकधर्मान् विरोधिनो नौलधवलादिधर्मान् । कथं तदात्मकमिति । एकम्याने कात्मकत्वानुपपत्तेः । कथं तदाकारमिति । तलिखितस्यैवाकारत्वादित्यर्थः । नन्वेवं बुद्धिस्वरूपमेव नास्ति, तथा च विचारोयं निराश्रय दति चेत् तदनम्
"बाह्यं न पश्यति भिदात्मतयाऽथ मत्वादर्थ क्रियाविरहसङ्करता त्वभेदे । बुद्धिस्तु नश्यति भिदेव मत्वा
चित्राप्यतो न भिदमेति किमच कुर्म" इति । मैवम् । बुद्धरनुभूयमानत्वात् । तस्यास्तु विषयभेदाभेदाभ्यां विवादात् ॥
भगौ• टौ० । तदेव स्पष्टयति । यदि अति । ननु विरुद्धवस्य विषयत्वेपि नोल्लेख इत्यत पाह। स्वसम्वेदनेति । स्वप्रकाशपक्ष प्रकाशस्यैव यावद्विषयोल्लेखित्वादित्यर्थः ॥
For Private and Personal Use Only