________________
Shri Mahavir Jain Aradhana Kendra
रघु
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
टौ । तदेव स्पष्टयति ।
त्वान्यथानुपपत्त्याऽनुभूयमानमपि
Acharya Shri Kailassagarsuri Gyanmandir
४३५
यदि हौति
नानात्वावगाहियमपलपनौयं,
I
श्रयैक
तवाह । न चेदिति । अथानुमिखिनोप्याकारो भविष्यति तत्राह । सम्वेदनेति । तत्राकारकारिणोरभेदादिति भावः । भेदेपि विरोधोऽग्रे व्यक्तभविष्यति । वस्तुतो नानाविषयत्वमेकत्वं
स्वमम्वेदनेनानुव्यवमायेन वा भिद्धं न बाध्वनाधकभावमासादयति श्रविरोधाद्विनिगमकाभावाच्च, ग्राह्यग्राहकभावस्तु विनाऽप्यभेदमुपपद्यमानो न तं साधयितुमष्ट इति ॥
बाह्यस्यैवम्विधविरुद्धधर्म्माध्यासाद्भयम्, तथात्वेष्यsafaया चेतनप्रवृत्तीनां सङ्करप्रसङ्गात् विवेचनानुपपत्तिप्रसङ्गाच्च न तु तु विज्ञानस्य, न हि तस्यार्थक्रियाधीनं सत्त्वम् अपि तु प्रतिभासमाचाधौनम्, नापि तचार्थक्रियार्थिनः काचित् प्रवृत्तिः स्वरसवाहिविज्ञानप्रवाहातिरिक्ताया अर्थक्रियाया
For Private and Personal Use Only
स्तदर्थिनश्चाभावात्, निव्वाहः, स्वसम्बिदितरू(द्रू) पत्वादिति चेत् ।
शङ्क० टौ० । रत्नकौर्त्तः ममाधिमत्र दूषयितुमुपन्यस्यति । बाह्यस्यैवमिति । बाह्ये विरुद्धधर्माध्यामभयं दर्शयति । तथात्व इति । विरुद्धधर्माध्यासेऽप्यभेदे नौलधवलादौनां प्रतिनियतार्थक्रियाकारित्वं दृष्टमेव विघटेत, न च प्रतिनियता प्रवृत्तिः स्थात् । भयान्तरमाह । विवेचनेति । विविच्यते हि नौलं
विवेचनाभावश्च परमो