________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३६
आत्मतत्त्वविवेके मटौके
धवल भिन्नत्वेन तदेतन स्यादित्यर्थः । न तु विज्ञानस्यत्यत्र विरुद्धधर्माध्यामायमित्यनषज्यते । प्रतिभाममात्राधीनं स्व प्रकाशमात्राधीनम् । नापौति । न हि घटपटार्थिनो जाने प्रवर्तने अपि तु तन्तकपालादावेव । नन्वत्रापि भयं तदस्यमेवेत्रात पाह । स्वरसेति । अर्थ क्रिया प्रवृत्ति: नदर्शिनामपि नानामकत्वादित्यर्थः । नन्विदं नौलज्ञानमिदं पौतज्ञानमिति विवेचन ज्ञानेष्यस्ति, तथा च विरुद्धधर्माध्या मे ऽप्यभेदे तन्त्र स्थादित्यत श्राह। विवेचनेति । परमो निवाह इति । अत्यन्तमाधर मिद्धिर्वत्यर्थः । स्वमम्विदितेति। ज्ञानयोर्षि भंदग्रहो न ताभ्यामेव तयोः स्वमात्रग्राह्यत्वात्, भेदस्य च स्व भिन्नत्वेनाग्राहा वात् अत एव (न) ज्ञानान्तरेणापौत्यर्थः । तदुक्त ज्ञानश्रिया---
"भावं कञ्चित्परस्कृत्य भेदाभेदादोर येत् ।
देशकालादिभेदेन चिन्मात्रे तत्र कः क्रम" ॥ इति । कौर्त्तिरप्याह“ स्वरूपबुद्धिरपरेन याति न भिनत्ति च ।
स्वपरप्रविभागो हि धियो याचितमण्डनम्” ॥ इति ।
भगौ० टौः। ननु बाह्ये विरुद्धधर्माध्यामो भेदको न ज्ञानेपौत्याह । बाह्यस्येति । तदपपादयति । तथात्वेपोति । यदि विरुद्धधर्माध्यामादपि बाह्ये न भेदस्तदार्थक्रियातदर्थप्रवृत्त्योः मङ्करः स्यात् । तथाहि पटो यदि घटाभिन्नः स्यात्
For Private and Personal Use Only