________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
४३७
तदा तदमाधारणार्थ क्रियाजनक: स्यात् घटार्थिप्रवृत्तिविषयः स्थादित्यर्थः । भेदज्ञानं च बाह्य न स्यात् नबिमित्तम्य विरुद्धधम्माध्यामम्याभेदेप्यपगमादित्याह । विवेचनेति । विवेचनं. भदज्ञानम् । यदा प्रतिज्ञा हेत्वादिविभागरूपविवेचनं न स्यादियाह । विवेचनेति । न तु विज्ञानस्य भयमित्यनुषज्यते । बाह्य य दोपपादक तन्न विज्ञान इत्याह । न हौति । तर्हि जानस्य मत्त्वमेव न स्यात् त्वमतेऽर्थक्रियायाः सत्त्वरूपत्वादित्यत पाह। अपि विति । तम्य स्वप्रकाशतया स्वमाचप्रमाणकत्वमित्यर्थः । मात्रपदमर्थक्रियाधीनमत्त्वनिराकरणार्थम् । नार्थक्रियाधिप्रवृत्तिमकरः, तत्राप्रवृत्तरित्याह । नापौति । स्वरसेति । स्वप्रकाशावच्छिन्नजानपरम्परा भिन्नाया इत्यर्थः । तथापि विवेचनानुपपत्त्या विरुद्धधर्माध्यामो भेद कोऽस्वित्यत आह । विवेचनेति । नौलवियोरभेदाद्विवेचनानुपपत्तिरिष्टैवेति न दुषणाम, भेटे विषयविषयिभावातिप्रमतः । न च ज्ञानग्राहकमानस्य तद्भिवम्याभावात्तदभिद्धिः, स्वप्रकाशतया स्वमानकत्वात्तस्येत्यर्थः ॥
रघु० टी० । तथात्वेपि विरुद्धधर्माध्यापि यद्यभेदम्तदा दहनाददन्योपशमनमुद काच्च दाहः म्यादित्यर्थक्रियामङ्कर: एवं दाहार्थमुदके उदन्योपशमाथं च दहन प्रवृत्तिः स्यादिति प्रवृत्तिमङ्करः । विवेचनं एकाग्रहेऽन्यस्य ग्रहां भेद जानमित्यन्ये । परम दति । भेदे हि कदाचिद का ग्रहे पातरदाते, न चेह तदम्ति,
For Private and Personal Use Only