SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३८ आत्मतत्त्वविवेक सटीक नौलधवस्ताकारत्वनैव स्व प्रकाशेन ग्रहणात् भिन्नत्वा देव च ज्ञानान्तरेणाग्रहणातथा व विवेचनाभावादेवाभेदमिद्धिरित्यर्थः ॥ तत् किमङ्ग! परिणतशान्तेराश्रमपदमिव विज्ञानमासाद्य व्यालनकुलादेरिव नौलधवलादेः शाश्वतिकविरोधत्यागो निभृतवैराणां तत्फलत्यागो वा। शाङ्क० टौः । अङ्गेति सम्बोधने । जानाकाराणां नौम्ल धवलादौनां विरोध एव नास्ति । विरोधे मत्यपि का भेद सलं नास्तीति विकल्पार्थः ॥ भगौ ० दौ । ज्ञाने विरुद्धधर्मामासाद्यन्न भयं तत् कि ननिष्ठ धर्मयोनिरोध एव नास्ति यहा भवन्नपि में न भेटायेत्याह । तत् किमिति । अङ्गेति मापमम्बोधनम् ॥ रघु० टौ • । तत्किमित्यादि । नौलधवलादौनां जाने न विरोधः सत्यपि वा तस्मिन्न ज्ञानभेदकलमिति विकन्यार्थः ।। न तावत् प्रथमः, परस्परनिषेधविधिनान्तरीयकविधिनिषेधयोरविरोधे जगति विरोधोच्छेदअमङ्गात् । न चैवमस्त्वित्यत्तरेपि नितिः, कथमप्युक्तरूपताया अनिवृत्तः, तावन्मात्रशरोरत्वाच्च विरोधस्य सिद्धिरेव च भेदमिहिरतो न द्वितीयो। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy