SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ४३६ शाङ्क टौ। परस्परेति । परम्पर विधिव्याप्यनिषेधयोः परस्परनिषेधव्याप्यविध्योर्वत्यर्थः। श्राद्यो नौलपोतादौनामन्यो भावाभावयोर्विरोधः न चाविरोधे विरोधोच्छेदप्रमङ्ग इत्यापाद्यापादकाभेदः । एवम्मतयोरविरोध क्वापि विरोधो न स्यादिति सामान्यविशेषभावमाश्रित्यापाद्यापादकयोर्भेदात् । यद्वा नौलत्वं यदि पौतत्वाभावव्याप्यं न स्यात् पौतवृत्ति स्यादिति विशिष्टवापाद्यम् । ननु विरोधोपि ज्ञानाभिन्न एवातः मोपि मास्तु. किनछिनमित्यत पाह। न चेति । उकरूपताया इति । नौलादौनां परस्परविरहव्याप्यरूपताया इत्यर्थः । ननु भवत्वेवं किचात इत्यत पाह। तावन्मात्रेति । परस्परविरहव्याप्यतामात्रशरोरत्वादित्यर्थः । विरोधाभावे विप्रतिपत्तेरनुदयात् कथाप्रवृत्तिरेव न स्यात् न म्याच ज्ञानानामपि मिथो भेद दति भावः । तसिद्धिरिति । विरोधमिद्धिरित्यर्थः । न द्वितीयोपोति । निभृतवैराणां तत्फलपरित्यागो वेत्यपि पक्षो नास्ति । अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यामः कारणभेदो वेति त्वयैवाभिधानादित्यर्थः ॥ भगो • टौ । परस्परेति । परम्पराभावव्याप्ययोरित्यर्थः । अविरोध दति। अत्र यद्यप्यापाद्यापादकयोरभेदस्तथापि विरुद्धत्वप्रकारकप्रमाविषयत्वाभाव पापाद्यः । यद्वा नौलत्वं यदि पौतवाभावव्याप्यं न स्यात् पौतक्ति स्यादिति विशिष्यैवापादनम् । ननु नौलपौतौ ज्ञानात्मकावतज्ज्ञाने महोपलम्मान तयो विरोध For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy