________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
भगौ. टी० । परकौयग्रन्थे भावस्वरूपातिरिका निवृत्तिनास्तीत्यत्र भावाभावयोम्तादात्यानुपपत्त्या मोपाख्येति पूरयित्वा भ तिरि का मोपाख्या निवृत्तिर्नास्तीत्यर्यान्निरूपाख्या निवृत्तिम्तत्र च न कारणापेक्षेति केनचिदिवरणकारेणोकमुपदयनेव द्वितीयपक्षमुत्थापयति। अस्त नोति। तदपि निवृत्ते नादेशकालानुगमादलौकत्वमनलोकस्य क्षणिकत्वमिद्धो स्यात् तदेव त्वमिद्धमित्याह। नन्वयमपौति। मिद्धमभ्य पेत्याप्रयोजकत्वमाह। भवन्विति। तुच्छम्येति । निर्धर्मकम्याद्यकालमम्बन्धरूपधर्मामम्भव दत्यर्थः । यादृश दति। अलौकम्य नियत देशकालमम्बन्धवज्जन्माप्य स्त्वित्यर्थः । सोऽपौति। अनौकत्वादेव देशकालनियमोऽपि तुच्छम्य नास्तौत्यर्थः । निवृत्तेदंशकाल नियमम्य विशिष्टस्याभावो यदि देशकाल-- मम्बन्धम्न विशेषणस्याभावात् तत्राह । न घटनिवृत्तिरिति । अथ तत्मम्बन्धमत्वेऽपि विशेष्यनियमाभावात् तत्राह । सर्वत्रेति ॥
रघु० टी० । द्वितीयं पक्ष नदौयग्रन्या विरुद्धं व्यत्पादयन्नापाते । अस्तु तोति । शेष: अध्याहरणीयो भागः । तथा च भावस्वरूपातिरिका मोपाख्या निवृत्तिर्नाम्तौति पर्यवमितवाक्यम्य निरुपाख्या निवृत्तिरिति तात्पर्यम् । एतदृषयति । नन्वयमपौति । निरूपाख्या चेन्नित्तिरहेतुका तदोत्पन्नमात्रस्यैव भावस्य मा भवेदिति क्षणभङ्गमिद्धिरिति तवाभिप्रायः । म चेति । निमपाख्यत्वमेवा मिद्धमिति भावः । कफोणि: कूर्परः ! मोऽपौनि । तम्य तुच्छस्य घटनिवृत्तेर्देशकालमम्बन्धनियमो नास्तीत्यर्थः ।
30
For Private and Personal Use Only