________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
आत्मतत्त्वविवेके सठीके
निवृत्तिरसमर्था तथाप्य हेतुकत्वे तस्याः किमायातम् । तुच्छस्य कौदृशं जन्मेति चेत् ! यादृशः कालदेशनियमः। सोऽपि तस्य कौदृश इति चेदेवं तर्हि न घटनिवृत्तिः क्वापि कदापि सर्वचैव सदैव वेति स्यात् ॥
शङ्क० टौ० । निरूपा व्यत्वं वेति द्वितीयं विकल्पमुत्थाप्य निराकरोति । अस्त्विति । भावस्वरूपातिरिका निवृत्तिर्नास्तीति कौर्तिवाक्यं मोपाख्यति शघं दत्त्वा प्रज्ञाकरेण व्याख्यातं तेन निरुपाख्या निवृत्तिरित्यर्थः पर्यवम्यतीताभिप्रायः । एतददूषयति । नन्वयमपौति । निम पाख्या चेनिवृत्तिरहेतुका तदोत्पन्नमात्रस्येव भावस्य मा भवेदिति क्षणभङ्गमिद्धिरिति तवाभिप्रायः, म च निवृत्तेः मोपाख्यत्वमाधनात् पूर्वमेव निरस्त इति भावः। कफोणि: कृर्परः । तत्पर्यन्तगतस्य गुडम्य यथा लेहनभनुपपन्न तथा बहुधा निरम्तस्य क्षणभङ्गस्य पुनरारम्भोऽनुपपन्न इत्यर्थः । भवतु वेति । निवृत्तेरलौकत्वं ध्रुवभावित्वं तेन तस्या अहेतुकत्वमाधनमनुपपन्नमिति भावः । तुच्छत्वादेवाहेतुकत्वमिति गते । तुच्छस्येति । यथा वस्तुनो जन्मकालादि नियमगम्यं तथा तुच्छ स्यापोति परिहरति । यादृश इति । मोऽपि नियमः । तम्य तुच्छस्य । एवं तहाँति । तुच्छाया निवृत्त रुत्पादाभाव इत्यर्थः । तथा च क्षणिकत्व मियर्थ विनाम्याहेतुकत्वं ध्रुवमा वित्वेनाभिमतं नित्यत्वमेव भावस्य माधयेदिति शुद्धा बुद्धिरिति भावः ॥
For Private and Personal Use Only