________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
1
Acharya Shri Kailassagarsuri Gyanmandir
1
भगो • टौ० । शक्तेः कालान्तरं यद्यवधिस्तत्राह । कथमिति । भावस्य भिन्नकालौनाशक्रितादात्म्यस्वीकारे स्थैर्यापत्तिरिति भावः ।
श्रथाशक्रिर्भावमत्त्वाधिकर णकालाधारा
कालान्तरार्थ १) निरूपकमात्रं तत्राह । तदाधारा चेदिति । तर्हि भावस्य सत्त्वकाल एवामत्त्वप्रमङ्ग इति विरोध एवेत्यर्थः । विपर्ययः सत्त्वमित्यर्थः ॥
स्वकायें प्रति कालान्तर निरूपिता तस्याशक्तिः
कथ
रघु० ट कालान्तरनिष्ठा तन्निष्ठा वा ? श्राद्यं दूषयति यदौति । मिति । तम्य त्वया क्षणिकत्वाङ्गीकारादिति भावः । द्वितीये त्वाह । तदत्यादि । तदात्मिकाया अशक्तस्तत्काल एव मत्त्वादिति भावः । श्रभेदे कथमाधाराधेयभाव इत्यपि द्रष्टव्यम् । विपर्यतदाधारेत्यम्य तत्कालाधारेत्यर्थः इति तु केचित् । योऽमत्त्वव्यतिरेकप्रमङ्गः । उपसंहरति । तस्मादिति । श्रात्मा स्वरूपमस्य निषेध इत्यन्वयः ॥
(१) न्तरत्वनि- २ पु० पा० । (३) स्योद्धारः -- पा २ पु० ।
२३१
अस्तु तर्हि भावस्वरूपातिरिक्ता निवृत्तिर्नास्तौतिवाक्यस्य () सोपास्येति शेषः । नन्वयमपि क्षणभङ्गस्योद्वार : ( ) स च ( ) कफोणिगुडाथितो बर्त्तते । भवतु वा
(२) नास्तीत्यस्य - पा० २ ० ।
(४) सच - पा० २ ० ।
For Private and Personal Use Only