________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
आत्मतत्त्वविवेके सटीक
घटनिवृत्तेदंशकालसम्बन्धनियमनिषेधो हि किं विशेषणस्य सम्बन्धांशस्य निषेधः किं वा विशेश्यस्य नियमांशम्य । श्राचं विपोति। न घटेत्यादि। द्वितीये त्वाह। सर्वत्रैवेति । घट निवृत्तिरित्यनुषज्यते ।
भवतु(१) प्रथम एवेति चेत् । सोऽयं भावनास्तिता स्वरूपप्रतिषेधो वा भावप्रतिषेधेन नित्तिस्वरूप(२)निरुक्तिर्वति। आद्ये भावस्यैव सदातनत्वप्रसङ्गः हितोये तु निहत्तेरेवेति ॥
शङ्क, टौ. । एतदेव विभावयितुं शकते । भवविति । प्रथम इति। न कापि भावनिवृत्तिरितिपक्ष इत्यर्थः । मोऽयमिति। घटनिवृत्तिः क्वापि नास्तौति पक्ष इत्यर्थः । नास्तितास्वरूपनिरुकिरिति । भावम्य नास्तिता न कादाचित्कीति नास्तिताया एव स्वरूपं निरुच्यत इत्यर्थः श्राद्य इति । निवृत्तेरेवाभावपक्ष इत्यर्थः । द्वितीय इति । निवृत्तेः मार्वत्रिकत्वमादिकत्वपक्ष इत्यर्थः । एवं मति कदापि भावो न म्यादिति भावः ॥
भगौ० टौ. । भवविति । न कापि कदापि निवृत्तिरिति पक्ष इत्यर्थः। सोऽयमनियमः। निवृत्तिस्वरूपेति। निवृत्तेरलौकत्वं
(१) अस्विति क्वाचित्कः पाठः । (२) प्रतिषेधेन 'नास्तिता' स्वरूप- वा० १ पु० ।
For Private and Personal Use Only