________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
३४१
यन्वयव्यतिरेकाभ्यां प्राधान्येनाङ्करं प्रति बोजस्यैव प्रयोजकत्त्वं ग्टहौतमिति तया मुक्तिपर्यन्तन्तदेव विधीयत(१) इत्यत आह । काञ्चिदिति । तर्हि द्रव्यं पृथिवी वृक्षश्चायं शिंशपेत्यत्रापि ट्रव्यत्वेन संयोगं प्रति पृथिवौत्वेन गन्धं प्रति वृक्षत्वेन पत्रकाण्डादिकं प्रति शिंशपात्वेन तद्विशेषं प्रति अन्वयव्यतिरेकाभ्यां कारणवावधारणात् सर्व प्रत्यया यथार्था इत्यायातमित्याह । तनॊति ।
भगौ• टौ । यत्रेति । अर्थक्रियाकारित्वमेव सत्त्वमिति यस्यार्थक्रिया तदेव मदित्यर्थः । सर्वेषामिति । अर्थक्रियापि विशिष्य कस्येति न निश्चय इत्यनाश्वामस्तदवस्य एवेत्यर्थः । न किञ्चिदिति । विशिष्यानिश्चयेप्येकमेव तत्र प्रमाणमित्याश्वास एवेत्यर्थः । किन्विति । दृश्यमानार्थक्रिया यदि सर्वस्य स्यात्तदा नानारूपा स्यात्, न च तथोपलभ्यत इति यस्यैकस्यार्थक्रियोपलभ्यते तदेव मालम्बनं परमार्थमविषयकमित्यर्थः । तथा पौति । सर्वेषामेव मदादिप्रत्ययानां तथात्वादर्थक्रियाप्रयोजकलमिति प्रामाण्येर्थविषयत्वमेवेत्यर्थः ।।
रघु० टी० । अर्थक्रियाकारिण एव मत्वात् यस्यार्थक्रिया दृश्यते तद्विषयक एव प्रत्ययः प्रमेत्याशङ्कते । यत्रेति । सर्वेषां सदादिप्रत्ययगोचराणाम् । न किञ्चित्. निश्चायकमिति शेषः । पत्रकाण्डविशेषादिलक्षणार्थक्रिया न सदादेः पनमादेरपि तत्प्र(१) तयार्थक्रियया तदेव निश्चीयत इत्यत आह । --पा० २ पु० ।
For Private and Personal Use Only