________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०
आत्मतत्वविवेके सटौके
नियता काचिदर्थ क्रिया नाम । काञ्चिदर्थक्रियां प्रति प्रत्यक्षानुपलम्भगोचर एव तथा व्यवस्थाप्यत इति चेत्, तर्हि दुग्तमाधुपलब्धा अपि तथा व्यवस्थाप्याः। सर्वेषामेव तेषां तां तामक्रियां प्रति प्रयोजकताया अन्वयव्यतिरेकगोचरत्वादिति ।
शाङ्क ० टौ । पत्रकांडादिविशेषलक्षणार्थक्रिया शिंशपाया एवेति तनाभ एवातम्तत्प्रतिमाम एव ममाश्वाम इत्याह । यति । मत्वादीनां पूर्वपूर्वप्रतिभासविषयाणां चेन्नोपमर्दस्तदा मैवार्थक्रिया कम्येति निश्चायक नास्तोत्याह । कम्येति । यद्यपि बहवः प्रति भामा दृश्यन्ते तथाप्यर्थक्रिया चेदेकैव तदा तद्विषय एव वस्तुभूतोऽन्ये च प्रतिभामा श्रवस्तु विषया एवेत्याह । न किञ्चिदिति । निश्चायकमित्यनुषज्यते । मालम्बन इति । पारमार्थिक विषय इत्यर्थः । मदादिप्रत्ययानां कतमः प्रत्ययः प्रमेत्य निश्चये प्रवृत्त्यनध्यवमाय एवेत्याह । तथापौति । दूषणान्तरमाह। अमौर्णापौति । असकोणार्थक्रिययापि व्यक्तिविशेषनिश्चयः तदा माद्यदि मार्थक्रिया व्यक्रिविशेषमात्राइवेन त्वेवं, कि तु मामग्रौतः सर्वमम्भव इत्यर्थः । ननु तयार्थक्रियया एका व्यक्किा निश्चीयता, सन्तानो निश्चय्यत इत्यत आह । अतएवेति । मामग्रौतः सर्वमम्भवो यत इत्यर्थः । तदेव म्फटयति । न हौति । न ह्यंकुरोपि बीजमन्नानादिकम्मात्, किन्तु तत्रापि धरण्यादिमन्तानापेक्षाया दर्शितत्त्वादित्यर्थः । ननु यद्यपि मामय्यधौनाऽर्थक्रिया तथा
For Private and Personal Use Only