________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
आत्मतत्त्वविवेक मटोक
भिन्न विषयकं ज्ञानदयमपरोक्षजातीयं न म्यादिति यशा तत्र विषयभेदाप्रयोजकत्वे कारणभेट एव प्रयोजकः, तथा विषयाभदेपि वेजात्ये कारणभेदः प्रयोजक इत्यर्थः । प्राकस्मिक इति । दद ज्ञान यदि तद्विजातीयं न स्यात् तविरुद्ध कारणाजन्यं न म्यादित्यर्थः । उपाधिभेदो विषयभेदः । निष्टको निश्चयः । अनुभवः, अनुव्यवमाय इत्यर्थः । न हौति । यदि हि तद्विषयधर्मः स्यात् तर्हि ज्ञानाभावेपि तद्विषयज्ञान एव भामेत, न च तथेत्यर्थः ॥
रघु० टौ । विषयावच्छे दो विषयविषयकत्वं । जातिभेदो विषयाम्पों धर्मः, परोक्षवस्यानुभवत्वमङ्करापत्या माक्षात्कारीतरज्ञानत्वरूपत्वोपगमात् एकस्मिन्नेव विषये शब्द लिङ्गादिरूपकारणवेजात्थात् शाब्दानुमितित्वरूपजानानां वैजात्यं भिन्नेपि च घटपटादा वन्द्रियनयनादिरूपकारणमाजात्ये माक्षात्कारित्वचाक्षुषत्त्वादिरूपं माजात्यमित्यभयतो व्यभिचारात् ज्ञानवैजात्यमाजात्ययोर्विषयभेदाभेदौ न तन्त्र किन्त्वन्वयव्यतिरेकाभ्यां कारणवेजात्यमाजात्ये एवेत्याह । न तु द्वितीयेनेत्यादिना प्रघट्टकेन । उपाधिभेदो विषयभेदः। श्रमाविति अयमग्निमानिति प्रत्यक्षानुमितिशाब्दौनां मोनिमा निति च स्मृत्यनुमिति शाब्दीनां मितौनामुदयाच्छब्दभेदोप्यकिंचित्करः ।
For Private and Personal Use Only