SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ धात्मतत्त्वविवेके सटौके मपौति। कारणानां देशभेदेन भेदे यत् क्षेत्रपतितं तत्कुशले करोति न वा यत् कुशूलस्थं तच दूरे करोति न वेति तत्तदेवाधिकृत्य प्रमङ्गतविपर्ययौ वक्रव्याविति । किमप्येवं जगति न स्यादिति किंधर्मिक क्षणिकत्वं साधनौयमित्यर्थः ॥ भगौ• टो। नन्वेकचैव देशे न सार्वत्रिकार्थक्रियापादनं भित्रदेशीयतत्तदर्थक्रियासु भिन्नानां कारणत्वस्येष्ठत्वादित्याशयमविद्वान् शङ्कते । मन्विति । भित्रदेशीयतत्तदर्थक्रिया प्रति कारणानां भिन्नत्वं न प्रसज्यते अपि तु तावदर्थक्रियाभेदं प्रति कारणभेदोऽपि यचैकदेशे कायें जनयदन्यदेशे न जनयति तचैवोतरूपे विरुद्धधर्माथासाझेदः प्रमज्यत इति परिहरति । तेषामपौति। नन्वचापौष्टापादनमित्यत आह । एवमिति । चणिकस्याप्येकस्य वस्तुनोसिद्धिरेवं स्यादित्यर्थः ॥ रघु० टौ । भित्रदेशकार्यदयजनकस्य एककार्यदेश कार्यान्तरमामयें तत्रापि तत्कार्यजननमसामर्थ्य च कारणभेद प्रापद्यतेत्याशयं मन्यमानो भ्रान्त भागते । नन्विति । प्राशयं प्रकाशयति। तेषामिति। - अस्तु तर्हि कश्चिदोष एवानयोरिति चेत् स पुनः कस्मिन् साध्ये किं सामर्थ्यासामर्थयोः किं वा तहिरुड्वधर्माध्यासेन भेदे आहोसित् शक्त्यशक्तयोविरोधे ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy