________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभड़वाद:
१४३
श्रापद्यतां वाह्यशून्यत्वं योगाचारी विज्ञानवादो। तत्रयानमरण हि हेतुफलभावमुपेत्य अपोद्य वा श्राद्ये एकसिमन ज्ञानात्मनि काले देश वा ज्ञानजननसमर्थस्य विज्ञानम्य ज्ञानात्मकेषु दशान्तरेषु कालान्तरेषु च तत्मामर्थ्यषु मर्वषु तन्तानोत्पत्तिप्रमङ्गः। असामर्थं तु विरुद्धधर्मसमर्गणे कम्यापि भेदापत्तौ पूर्वोकन्यायेन शून्यत्वमेव स्यादिति क्व विज्ञानवादः। द्वितीये तु मामासामर्थ्ययोविरुद्धधर्मयोरमिया भेदामिद्धावमिद्धव्याप्तिकतया अर्थक्रियाकारित्वरूपतया वाह्यत्वस्य क्षणिकत्वमाधनस्य परित्यागे वाह्यस्थिराभ्युपगमेऽप्यविरोधाद् व्यर्थ तन्मतानुसरणमित्याह । हेतुफलेति। केचित्त विज्ञानवादिनये मर्वेषामेव कार्याणां ज्ञानाभिन्न देशत्वं देशानां च ज्ञानत्वेनाभिन्नत्वं मिष्यत एवेत्याह । प्रापद्यतामिति । तन्नये परेण परम्यावेदनादेकेन कार्य करणाभिमतज्ञानद्वयाग्रहणान्न कार्यकारणभावसिद्धिरित्याह हेतुफलेतोत्याहुः ॥ .
ननु यावत्योऽर्थक्रिया भिन्न देशास्तावद्भेदं कारणमस्तु को विरोध इति चेत् न तेषामपि प्रत्येकं तत्प्रसङ्गस्य तदवस्थत्वात् एवमेकस्य जगति वस्तुतत्त्वस्याइलाभे साध्वी क्षणभङ्गसाधनपरिशुद्धिः ॥
शाङ्क • टौ । द्वितीयं पक्षमाशय निराकरोति। नन्विति । यावत्य इति । यत्रयत्र देश त्वया कारणमापाद्यते तत्र सर्वत्र नहौजमस्ति समयं च करोति चेति व विरोध इत्यर्थः । तेषा
For Private and Personal Use Only