________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
आत्मतत्त्वविवेके सटौके
कारणभावोपजीवकत्वम् विज्ञाननये तु परोऽपरस्यावेदनात् स्वमात्रमग्रमूर्तिकतया इदमस्य कार्यमिदमस्य कारणमिति ग्राह्यभेदोलेखमाध्यो न कार्यकारणभावनिश्चयो न वा वस्तुतः स सम्भवी तस्यापि ज्ञानविशेषत्वात् न च तदेवापाद्यं ज्ञानद्वैतपक्ष एकज्ञानविषयौलतानां देशानामप्यभेदेनेष्टापत्तेः तया च तत्र प्रवेशः कार्यकारणभावं वास्तवमादाय विहाय वा श्राद्ये हेतुफलेति । उक्रयुक्त्या तत्र हेतुफलभावादित्यर्थः । अन्य तदपवादे वेति । कार्यकारणभावोपजीविनः सत्त्वाख्यमाधनस्य मन्यामं त्यागं कृतवतस्तव स्थिरवा ह्यखौकारोऽपि न भयमिति कृतं तच प्रवेशेनेत्यर्थः । तथा च साधनं विना न क्षणभङ्गसिद्धिरिति भावः ॥
रघु० टौ । कार्यकारणयोरेककालत्वेऽपि पूर्वापरभावव्यवहारं व्यवस्थापयति । तस्मादिति। म एव महकारिसमवधानोत्तर एव । सम्बन्धौति । सम्बन्धिनो: कार्यतत्प्रागभावयोर्यो कालौ तदपेक्षया तदृत्तिवप्रतिसन्धानेन कारण कार्ययोः पौर्वापर्यव्यवहार इत्यथः । तो त्यादि बीजादेरेकस्मिन् देश व देशान्तरेऽप्यङ्करादिमामर्थ्य तत्राप्यङ्करादिजननात् मर्वषां देशाना सर्वकार्यवत्त्वरूपमदैतमापद्येत। तथा च कार्याणां भिन्नकालाशेषदेशारोपवृत्तित्वेनादित्वमेव पर्यवस्येदिति साधु चणिकत्वम् मामर्थं तु मामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंमर्गाद् बीजादिव्यक्तभैद श्रापद्येत । तथा च तम्या अपि पूर्ववदेव पुनर्भेदापत्नौ बोजादिशून्यत्वमेवापद्यतेति भावः । भावार्थ कृतनिर्भर श्राशते । प्रापद्यतामिति ।
For Private and Personal Use Only