________________
Shri Mahavir Jain Aradhana Kendra
විද්
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मत ववेके सौके
भगौ० टौ० । शालौति । तत्सन्तानादेव तज्जातीयत्वमिति नियमः स्यादित्यर्थः । यद्यपि सौगतनये बीजत्वेनाङ्कुरप्रयोजकता नास्तौति दृष्टान्तासङ्गतिः, तथाऽप्यभ्युपगमवादोऽयं मन्तव्यः । कारणसाकल्यं कार्यसाजात्य नियतमित्यत्र प्रतिदृष्टान्तमाह । चौरेति । अनुभवितसन्तानवैजात्यं वेति चरमपक्षमुत्थापयति । वैजात्यन्त्विति । वैजात्यं स्वरूपतो विषयतो वा श्रधे यथेति । न चैवमिति । विषयोपरागसम्भवेन ज्ञानमात्रमेवानुभूयते न तु वैजात्यमित्यर्थः । अन्ये तु नौलानुभवप्रभवात् पौतानुभवादनन्तरं नौलस्मृतिर्न स्यादिति भावः । ननु विषयोपरागव्यतिरेको नास्ति । किञ्च कारणज्ञानाकारः कार्यकालेऽप्यनुवर्तत इति पीतानुभवोऽपि नौलविषयक एवेति नोक्तदोष इत्यत श्राह । सर्वाकारत्वमिति । एकस्य पाटवापाटवविरोधादित्यर्थः । न वा ज्ञाने स्वप्रकाशत्वेनापटुत्वं सम्भवतीत्याह । न चेति ।
रघु० टौ० । शालौति । यथा शालिप्रभवबीजस्य शालित्वं तथा पौतस्मरणजनकपोतानुभवप्रभवस्य नौलानुभवस्यापि पौतस्मरणजनकत्वमित्यर्थः । चौरेति | चौरपायिनो नौलात् पारावतात् धवलस्य पारावतस्य, धवलाच जम्बूरसपायिनो नौलस्योत्पादेन कारणताद्र्प्यमतन्त्रमित्यर्थः । गुच्छबौजयोवैजात्यनिबन्धनमेव बौजगुच्छयोर्वैलक्षण्यं न च पौतानुभवप्रभवनौलानुभवे पौतस्मरणजनननियामकं किञ्चिद्वैलक्षण्यमस्तौति भावः ।
अथान्यत्र यथा तथाऽस्तु, प्रकृते पुनरनन्यगतिकतया तत्प्रभवत्वमेव प्रयोजकं कुतश्चिद्दीजादङ्कुरानुत्यादेन तुल्ययोगक्षेमश्च । कुतश्चित्तत्प्रभ
For Private and Personal Use Only