________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७६५
श्रद्धावतो विरुद्धधर्माध्यासादपि न भौः, न हि स एव पटुरपटुश्चेति संभवति। न च स्वसंविदितरूपस्यापाटवार्थ पश्यामः।।
शङ्क, टौ. । नौलादिविषयपुरस्कारेण दूषयितुं शङ्कते । शालौति । शालित्वप्रतिसन्धानवदिति। परम्परया शालिबौजोत्पादकत्ववदित्यर्थः । नौलधवलपारावतयोनौलपारावतप्रभवत्वधवन्नपारावतप्रभवत्वमात्र(१) यथा न तन्त्रं वैपरोत्यस्यापि दर्शनात्तथा नौलानुभवप्रभवत्वादिकमपि न विशेषः स्यायभिचरेदित्यर्थ:(२) । अत्र च पाकजगुणोत्पादवत्तत्रापि कश्चियापारोऽवश्यं कल्पनौय इति भावः । वजात्यं विति। यत्र सन्ताने नोलानुभवो न वृत्तस्तदेजात्यमित्यर्थः । तथा च नाननुभूते स्मरणप्रसङ्ग इति भावः । श्रामलकोकापामयोः पाकजगुणपरम्पराधीनं माधुर्य रकता च यथा, तथा विशेषः कश्चिदिह नास्तीत्यर्थः । नन नौलानुभवपरम्परयाऽपि २ नौलविषयतेव तथा च किमन्येन विशेषणेत्यत आह । मयंकारेति । एवं मनि मर्व एवानुभवो ४) नौलोनेखो म्यात् तत्रापाटवं यदि तदा पटुत्वापटुत्वलक्षणविरुद्धधर्माध्यासः स्थादित्यर्थः । ननु नौलपीतादिविषयावच्छेदेनेकत्रैव पटुत्वमपटुत्वं च स्यादित्यत आह । न चेति । वन्मते ज्ञानं साकारं स्वप्रकाश च तथा च नौलपीताद्याकारनिकर विशिष्टमेव म्वं प्रकाशतेत्यर्थः ।
(१) नौलघवलपारावतप्रभवमामिति पाठः । (२) व्यभिचारवदित्यर्थ इति पाठः । (३) परम्पमपि इति पाठः । (४) सर्वत्रानुभवा इति पाठः ।
For Private and Personal Use Only