SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः। बाह्ययोरभेदारोपात्प्रवृत्तिः। आरोपो हि बाह्ये स्व कारम्य प्राकारे वा बाह्यम्य । श्राद्ये न तेति । तम्य बाह्यम्य । तेन विकन्यन । द्वितीये न चेति । प्राकाराकारिणोर भेटा व प्रकाशन जानरूपत्वे ग्राह्यमाणे बायाभदारोपामम्भवात् । वस्तुता व ह्यानभवभ्य विकल्पाकाराग्रा हित्वात् विकन्यम्य च वान्याम्पमित्रादारोप्या रोपविषयोभयाग्राहिणचारोपरूपत्वायोगाद्दाह्यानभवो वा प्राकार . वान विकन्यो वा विकत्वान्तर का नर विकला कार बाह्याभेदारोपो भविन्दुमहनौति । मणिबहा ममित्वन प्रभाया या ! तम्याः प्रमाया अबया । प्राभाम दति । म सप्रजाः वृत्तमाथिममामाद्यवनोपनम्तो मागदयानोऽभिमतादाकागबभामदेव प्रवर्तक त्या विपरोते बाह्याभामप्रवकत्व पोवन्यनामाम इत्यर्थः । ज्ञानम्य स्वविवश व प्रवर्तकतया भवता यममा । । प्र यथा भवता प्रभायां प्रव्रतम्य मणिप्राप्ति तथामा कमण्या कारे प्रवृत्तस्य बाह्य प्रातिरित्यभिप्राय., मोपि न धुतः, प्रसो हि मागिपभायां तत्सन्निधानाविनाभावामणिमामादयति, ज चा का रम्य तथा 'सम्भव दति भावः ॥ न चाकारवादेऽस्फरतोयस्य मत्ताधा प्रमाणमप्यस्ति । आकारकादाचित्कत्वस्य तैमिरिककेशाद्याकारेणानैकान्तिकत्वात् । शाङ्क टौ । मौत्रान्तिकमते दोषान्तरमाह । न क्षेति । प्रमारतोऽर्थम्य नौलादेः । नन्वाकारकादाचित्कत्वादेव विषय For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy