________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९७
आत्मतत्त्व विवेक सटीक
मिद्धिः स्यात्, न हि नौलमनिधानमन्तरेण नौलाकारं ज्ञानं कादाचित्कं भवेत्. मर्व देव तदाकार ज्ञान प्रमादित्यत आह । श्राकारेति । कादाचिकत्वस्याप्याकारम्वार्थव्यभिचार दर्शनादित्यर्थः ।
भगौ • टौ ० । ज्ञानाकार का दाचित्कत्वान्यथानुपपत्याऽविषयोप्यर्थः कल्यत इत्यत्र व्यभिचार माह । श्राकागेति ॥
रघ ० टौ. । ज्ञानम्य साकारत्वं निराकरोति । न चेति ज्ञानं हि बाह्यमवगाहते न वा । भाये तत एव रजत ज्ञानमित्यादिव्यवहारा पपत्तावतिरिके श्रादि प्रमाणाभावः । न हि जानं रजतमिति कश्चियवहरति प्रत्येति वा, परन्त रजतम्य ज्ञानमिति । द्वितीये तु न बाह्य मिद्धिः। रजत मिदमित्यादिक च ज्ञानं रजतादिकमवगाहमानं रजतादिमिद्धिर भिधीयते तच्चे न तदवगा हि कुतो रजतादिमिद्धिः। आकारात्कार्यात्कारणस्य विषयम्य मिद्धिं निराकरोति । श्राकारेति । कार्याहि मामान्यत: कारण मात्र विशेषतश्च ग्ट होत हेतभावं मियति । पाद्ये न तेन दहनादिनैव भवितव्यं । द्वितीये तु विनापि दहनादिक दहनाद्या कारविकल्पोपगमेन व्यभिचारात् दहनाद्यप्रमिया च न
कारणताग्रहमम्भवः ॥
अर्थक्रियासम्वादस्यापि स्फुरितस्याकारमावशगैरत्वात् बाह्यस्य चासिद्धेः। निरालम्बनार्धा कारवच्च
For Private and Personal Use Only