________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः।
३७६
क्वचिहासनावशादर्थ क्रियाकारोपि निरालम्बन एव भविष्यतीति विपक्षे बाधकाभावात् प्रतिबन्धस्याप्यमिद्धेः। तस्माद्दाह्यसिद्धिः साकारं च ज्ञानमिति बाललोलपत्वमिति ।
शङ्क० टौ । नन बाह्यार्थक्रियैव बाह्ये प्रमाण स्यादित्यत आह । अर्थक्रियेति । अर्थ क्रियाया अप्याकार शारीरत्वा दित्यर्थः । किं च यदि बाह्यं मिहोत्तदार्थक्रियापि प्रतिनियता मियत्तदेव तु नास्तीत्याह । बाह्यम्य चेति । न चार्थक्रिया बाह्ये प्रमाणं भवितुमर्हति, तेन तैमिरिककेशज्ञानवदर्थक्रियाज्ञानस्यापि वासनाममुट त्वेनोपनवयितुं शक्यत्वादित्याह । निरालम्बनेति । निरालम्बनार्था कारस्तेमिरिकके जानाकारः। प्रतिबन्धम्या पौति । अथकियाकारबाह्ययोः प्रतिबन्धम्यामिद्धेः कथमक्रियासम्बादेन बाह्यार्थमिट्विः म्यादित्यर्थः । वाह्यम्यार्थक्रियेव नाम्तोत्यपिना समुचिनोति ।
भगौ• टौ । नन्वर्यक्रियाविशेषादर्थविशेषः कल्प्यत इत्याह । अर्थक्रियेति । तन्नानम्य स्वाकारमात्रमर्तिकतया तत्रापि मानाभाव इत्यर्थः । अनाकारा चार्थक्रिया त्वया नाभ्यपेयत इत्याह । बाह्यम्य चेति । निरालम्बनो बाह्यार्थानाहितः तेमिरिकके शाद्याकार इत्यर्थः । कल्पनापि स्वाकारमात्रविषया नार्थ स्पशतौति न ततोप्यर्थमिद्धिरित्याह । तमादिति । न चाकारस्य
For Private and Personal Use Only