SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० पात्मतत्व विवेक मटीक माक्षातानविषयत्वं तज्ज्ञानजनकतया बारार्थनापि परम्परासम्बन्ध इतौयमेव विषयमिद्धिरिति वाच्यम् । अत्रापि मानाभावात् वैपरीत्यापत्तेश्च ॥ रघ टो : माभूत् जान गवाहहनाद्या कागत् काहिहनादिमिद्धिवाहाटेम्न स्थान आह । अर्थति । म्फ रितम्य स्वप का मनोमि यवतम्य । बाह्यम्य दाहादः 'अमिद्धदाहा द्याकाण विज्ञानेनाग्रहणात् । न चाग्रहीत लिङ्ग लैङ्गिकमनमापयति । माभूदाह्यो दाहादिर्द हनादरनुमापको जानाकारस्तु स्यात् न हि विना दाहादिक दाहाद्याकारं नानं, न च विना दहनादि दाहादिकमत 'ग्रा है। निरालम्बनेति । निरालम्बनो बाह्याप्रयुक्तः । अथांकारो दहना द्याकार: । अर्थक्रियाकारो दाहाद्याकारः । मन्दिग्धानेकान्ति त्वं म्दल विशोधाभिप्रायेण । प्रायेण तु निश्चितव्यभिचार त्वमेव । बाललोलपत्वमिति । बाह्य विलोपे हि रङ्गज्ञान रजत ज्ञानमिति विषो न विनाकारं मम्भवतीति मियदाकारः, बायोपगमे तु तत्तदिषयत्वेनेव नदपपत्तावाकारे प्रमाणाभावात् ॥ अस्तु तर्हि बाह्यमेव स्वलक्षणं विकल्पस्य विषयः । यद्यपि स्वरूपेणासामयिकतया तन्नाभिलापसंसर्गयोग्यम् तथाप्यतद्रूपपरात्तिप्रत्यासत्त्या साधारणरूप (१) प्रमागााभावः---- पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy