________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
यात्मतत्त्वविवेक सटीक
रघु० टौ । टङ्गे वेति । तम्य क्रमादिविरहे। अमचे चेत्यपि द्रष्टव्यम् । तथात्वे वेति । प्रमालप्रवृत्तावसत्त्वानुपपत्तेरिति भावः । श्रवचनमेवेति। तथा चाप्रतिभेति भावः । उत्तराई उत्तराप्रतिपत्तिरप्रतिभा । न चेदमुत्तराहमित्याह । त्वमपोति ॥
एवं विदुषापि भवता न मूकौभृय स्थितम् अपि तु व्यवहारः प्रतिषिद एवामतीति चेत मत्यम् यथा अप्रामाणिकः स्ववचनविरुद्दोऽर्थी माप्रमाङ्कोदिति मन्य मानेन त्वया अप्रामाणिक एवासति व्यवहारः म्वोकृतस्तथास्माभिरपि प्रमाणचिन्तायामप्रामाथिको व्यवहारो माप्रमाङ्कोदिति मन्धमानैरप्रामाशिक श्व स्ववचनविरोधः स्वौ क्रियते। यदि तूभयत्रापि भवान् समानहष्टिः स्यादम्माभिरपि तदान किश्चिदश्यत इति।
शङ्क० टी० । एवं विषापोति । अप्रामाणिकेऽर्थेऽत्र मकतेव गरणमिति विषापौत्यर्थः । यथेति । मत्त्वं चणिकत्वव्याप्यमित्यमाक स्वचनं तदिरुद्धोऽर्थः मत्त्व ऽसत्यपि शशविषामादौ न क्षणिकत्वमिति विपक्षगामित्वासङ्गात् । म माभूदेतदर्थ क्षणिकत्वव्यावृत्त्या सत्त्वव्यावृत्तिरप्रामाणिक्य वेति त्वया यथा व्यवह्रियते तथास्माभिरपि ! चणिकत्वे किं प्रमाणमिति चिन्तायां त्वदपदर्शितः शश विषाणादौ व्यतिरेक ग्रहव्यवहारो मा प्रयत: स्यादि येतदर्थ स्खशिष्यादय एवं बोध्यन्त इत्यर्थः । यदि विति । त्वं चत्तत्र
For Private and Personal Use Only