________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लगभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
व्यतिरेकव्याप्तिं न दर्शयसि तदा तत्र व्यतिरेकभङ्गाय मयापि
न यतनौयमित्यर्थः ॥
भगौ" टौ० । ननु नावस्तुनि कम्यचिद्धर्मस्य विधिनिषेध व्यवहाराविति जानतापि तत्र व्यवहारो निषिध्यते न तु म मानव्यत इत्याह । एवमिति । यथति । मामर्थ्यानिवृत्तिव्यवहारनिषेधस्ववचनविरोधादेवाप्रामाणिकोऽर्थः शटङ्गादिमात्र निषेध व्यवहाराकरण मोऽस्तौति भ्रान्तिरूपा प्रमक्तिः मा मामृदित्यभि मानाद्यथा तचानुमित्यर्थमप्रामाणिक एव व्यवहारः खौकतस्तथा प्रमाभूतायामनुमितौ प्रारूप एव लिङ्गपरामर्श करणमिति शिष्यशिक्षाये स्ववचनविरोधोऽङ्गीकृतः ! न चैवं मामिति म्यादाश्रयामियादेस्तादवस्यादित्यर्थः ॥
१७३
रघु 270 ० । यथेति । श्रप्रामाणिकः प्रमाणाविषयः स्वःचनविरुद्धः श्रमति पचदृष्टान्तादौ प्रमाणाभावे ऽप्यमतख्यात्येवान मानं प्रवर्तत इति वचनविरुद्धोऽर्थः श्रमति व्यवहार निषेधरूपः अप्रामाणिक प्रमाणामूलकः प्रमाणाविषयार्थको वा व्यवहारोंऽमति शशटङ्गादौ क्रमादिविरहासत्त्वादिव्यवहारः प्रमाणचिन्तायाम् श्रमदादौ प्रमाणं किमितिचिन्तायां व्यवहारोऽमति क्रमादिविरहादिव्यवहारः श्रप्रामाणिक इति प्रकृते विरोधन्यामइटितत्वादमति प्रमाणाभावाद्विरोधोप्यप्रामाणिक इहायः । केचित्तु स्वोपदर्शितमत्त्वचणिकत्वव्याप्तिविरोधिनोऽक्रिमच निराकर
णाय चणिकत्वव्यावृत्त्या मत्त्तव्यावृत्तिर प्रामाणिको यथा
For Private and Personal Use Only
।