SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ५३१ तस्य नरशिरःशतोहिरणाभावात् । ततो न किञ्चिदिदमिति । किमेतावता हिरदस्वरूपं निवर्तताम्, यद्दा वरमेतस्माद्योयं सोयमिति वादो द्वितीयो भौतः। तदिचारसहमिति चेत्, एवं तर्हि स्वयमेव विलौनमलोकादिवादैः, नोत्तरप्रतीक्षणमपि । शाङ्क० टौ० । मतभेदेन विचारफलं दर्शयित्वा विचारस्वरूपं पृच्छति । कोमाविति । वाक्यारूढं पञ्चावयववाक्यविषयः । किं तेनेति । विचारस्य विचारामहत्वे तत्फलस्यालीकत्वादिमिद्धेर्मिथ्यात्वमिति मिलु नः ममौहितमित्यर्थः । भौतो बर्बरः । बर्बरान्तरविचारमुपदोपहमति । तथाहौति । हस्तिनि तमस्त्वं दन्तद्वये च मूलकत्वमारोपितम् । कर्ण शूर्पत्वं जवाचतुष्टये स्तम्भत्वं लाङ्गले गुण्डादण्डे वा लगुडत्वं पुरौषपिण्डेषु नरशिरस्त्वमारोप्यते । अत्र हस्तिनि मेघत्वं दन्ते बक्षाकात्वं मूचे मदक्षरणे वा वर्षणत्वं वृंहिते गर्जितमारोपितम् । यति । अत्र हस्तिनि बान्धवत्वारोपः । अथ वेति । छायायां हस्तित्वारोपो हस्तिनि छायारोपः । कर्णद्वये. शूर्पत्वं जवाचतुष्टये स्तम्भत्वं लाङ्गले वा स्मगुडत्वं पुरौषपिण्डेषु नरशिरस्त्वं भारोप्यते । योयं मोयमितौति । अवाधितप्रत्यक्षेण यथा विषयौ क्रियते तथेत्यर्थः । तदिति । मतकं प्रमाण मित्यर्थः । स्वयमेवेति । विचारस्यैवानलौकत्वात् निर्वचनीयत्वाञ्चेत्यर्थः ॥ . For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy