________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३२
आत्मतत्त्वविवेक सटीक
भगौ० टी० । ननु ग्राह्यभेदेपि विषयस्यालोकत्वात् कुतम्तथ्यत्वमित्यत आह । तत्रेति । अलौकमप्रामाणिक, विचारामहमप्रतिरुद्धप्रमाणाविषयः, अनिर्वचनीय मदमत्त्वाभ्यां निर्वकमशक्यम् । वाक्यं पञ्चावयवरूपं तटारूढं तत्प्रतिपाद्यम । येन प्रमाणेन विचारामहत्वं तद्विचारमहं न वा, प्राधे. तच्चेदिति । तथा च तस्य विचारामहत्वमेवेति भावः । किमित्यादि । अत्र हस्तौ नौलत्वेनान्धकारतयाऽऽरोपितः, तद्दन्तद्वयं मूलकत्वेन, अग्रे म एव मेघवेन, तदेव बलाकात्वेन, मदक्षरणं वर्षत्वेन, करिच्छायोपरि दृष्टो हस्तौ छायात्वेन, तत्कर्णद्वयं शूर्पयुगलद्वयम्, जङ्घाचतुष्टयं स्तम्भत्वेन, हस्तो लगुडत्वेन, कृत्पिण्डो नरशिरस्त्वे नारोपितः । द्वितीयं शङ्कते । तद्विचारेति । तत् प्रमाणम् । एवं मति मवें विचारामहमिति न सिद्ध्यति, तस्यैव विचार महत्वादिति परिहरति । एवं तौति ॥
रघु० टौ। जगतो विचारामहत्वादिपरोवादमपाकतें पृच्छति । तत्रेत्यादि । यं विचारम् । कोऽमाविति स्वरूपे कौदृश इति प्रकारे प्रश्नः । वाक्यं न्यायादि। जगदलौकत्वादिमाधकं प्रमाणं विचारसहं न वा, अन्ये, तपेदिति । तत् मतक प्रमाणम् । श्राद्यं शङ्कते । तदिति । निराकरोति । एवं तौति । तर्कप्रमाणवाक्यानां पारमार्थिकत्वे विषयवऋप्रयोजनवत्त्वादीनामपि पारमार्थिकत्वमवर्जनीयमिति कुतो जगतोऽस्लोकत्वादिकमित्यर्थः ॥
For Private and Personal Use Only