SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः। ५३३ लोकसिद्धमिति चेत्, तर्हि तस्य परिकरशुद्धिरपि तथैव ग्राह्या, अन्यथा लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिकवाङ्माचत्वापत्तेः। लोके चाकाङ्क्षायोग्यतासत्तिमत्तया प्रतिसंहितमश्लिष्टार्थं प्रमाणान्तराप्रतिहतं स्ववचनस्वक्रियास्वज्ञानव्याघातादिदोषरहितं स्वार्थप्रतिक्षेपकयक्तरनाक्षेपकं वाक्यमर्थप्रतिपत्तेरङ्गम्, यथा पर्वतोऽयं वह्रिमानिति। अनङ्गमितरत, यथाऽयं पर्वतो देवदत्तो गौर इति, जलहदो वहिमानिति, गिरिदेवदत्तेन भुक्तमग्निमानिति, श्वेतो डित्यो धावतौति, शशो विषाणौति, माता वन्ध्येति, अहं मूक इति, इमं न जानामौति, मम कर्णे प्रविश्य गजो गर्जति भेषजमुच्यतामिति । शङ्क० टौ । तत् पञ्चावयववाक्यारूढं प्रमाणं यथालोकमिद्धं ग्राह्यं, न वेतावनेवालौकत्वादिक्षतिरित्याह । लोकेति । परिकरशुद्धिः महकारिचक्रशद्धिः । अन्यथेति । चोकमिद्धातिक्रमे इत्यर्थः । शिष्यबुद्धिवेशद्याय परिकरमाह। पाकाङ्क्षति। स्मारिततदाक्षिप्ताविनाभावे मति श्वोभवितरि तत्पादासमर्गावगमः प्रागभावः । न च प्रागभावस्य कार्यमाचहेतुत्वेन नामाधारणकारणतेति वाच्यम्। तदत्पादाममर्गावगमरूपप्रतियोगिविशेषितस्थामाधारणत्वात् । न च योग्यतामत्योरकारणतापत्तिः, अन्यत्रापि कार्य कारणतान्तरविलोपापत्तेः । अभिधानापर्युक्सानमाकाङ्क्षा, अपर्यवमानं च येन विना यस्य न स्वार्थान्चयानुभावकत्वं इत्यादावपि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy