SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५३४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके अपर्यवसानादेः प्रागभावरूपतया दोषसाम्यादित्यादि मयूखे विस्तीर्णम् । बाधकप्रमाविरहो योग्यता । श्रव्यवधानेन प्रकृतमंसर्गप्रतियोग्युपस्थितिराम्रत्तिः । स्वरूपमत्यश्चैताः शाब्दप्रमाप्रयोजिकाः । तेन प्रतिसंहितमिति । प्रतिपदं सङ्घटितमिति व्याख्येयम् । श्राकाङ्क्षा सत्तया हेतुरितरे च ज्ञाते इत्याचाय्र्याः । सर्वा एव ज्ञाता इत्यपरे । निराकाङ्गस्योदाहरणं यथायं पर्वत इति । श्रयोग्यस्योदाहरणं जलहूद इति । अनामन्नस्य गिरिरिति शिष्टस्य श्वेत इति । प्रमाणान्तरप्रतिहतस्य शशविषाणीति । यद्यप्ययोग्यमप्येतत्तथापि प्रमाणान्तरप्रतौघातोऽत्र स्फुटतर इति तथोक्तम् । स्ववचनप्रतिहतस्य मातेति । जनकस्त्रीत्वमजनक स्त्रीत्वञ्च परस्परविरुद्धमित्यर्थः । स्वक्रियाप्रतिहतम्याहमिति । अन स्वक्रिययैव मूकत्वं स्वस्य प्रतिहतम् । अज्ञानप्रतिहतस्योदाहरणमिति । ज्ञानविषयतैवेदन्ता न जानामीत्यनेन प्रतिहता | स्वार्थप्रतिक्षेपकयुक्तेराक्षेपकमुदाहरति । मम कर्ण इति । न हि क गजप्रवेश : सम्भवति यदारणार्थं भेषजोपन्यासः । यदा गजप्रवेशेन बाधिर्यं वाक्यार्थः । भेषजशुश्रूषया च तत्प्रतिक्षेपः ॥ वचनलक्षणया भगौ० टी० । लोकमि व्यवहारमाचमिद्धमित्यर्थः । परिकरः सहकारिचकं, तस्य शुद्भिरनाभासत्वम् । तथैव लोकमिद्धूतयैव । तथा च साधनार्थमुपजीव्यं लोकमिद्धमन्यदपौति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy