________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५३५
तहाधितं विचारामहत्वसाधनमित्यर्थः । तदाह । लोके चेति । नन्वाकाङ्क्षा श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, म (ह) च स्वरूपमन्नेव हेतुः, तदुत्पाद्यसंसर्गावगमे ज्ञाते तत्प्रागभावरूपाकाङ्क्षाज्ञानं, तदुत्पाद्यममर्गावगमश्चाकाशाजाने सतीत्यन्योन्याश्रयः । मैवम् । न प्रागभावरूपाकाङ्गा, अयोग्यानासन्नयोस्तदभावा(देवा)न्वयज्ञानानुत्पत्ती योग्यतामत्त्योरहेतुतापत्तेः, प्रागभावाभावस्य कारणान्तराभावव्याप्यतया तत एव कार्याभाव इत्याकाशाया अहेतुतापत्तेः, प्रागभावस्य कार्यमात्र हेतुत्वेनाकाङ्गायाः शाब्दज्ञानामाधारण हेतुतानापत्तेः, किन्वभिधानापर्यवमानमाकाङ्गा, येन विना यस्य न स्वार्थान्वयानुभावकत्वं तस्य तदपर्यवमानम्, प्रकृतिप्रत्ययादौनामन्योन्यं विना स्वार्थान्वयाननुभावकत्वात् । योग्यता च न बाधकमानाभावः, अन्यत्र यहाधकं तस्यायोग्यपि मत्वात्, प्रकृतममर्ग च न तदभावः, मिद्यमिद्धिव्याघातात् । ननु प्रकृतममर्गऽन्यत्र मिद्धबाधकस्याभावः, प्रकृतसंसर्गस्य प्रागज्ञानात् । सजातीये दर्शनं च न योग्यता, यथाकथञ्चित् पदार्थतावच्छेदकाभ्यां माजात्यविकल्पग्रामात् । न चान्वयप्रयोजकरूपवत्त्वं माजात्यम्, अनातोके पयमा सिञ्चतीत्यत्राप्यन्वयबोधापत्तेः, अन्वयप्रयोजकद्रवद्रव्यत्वम्य मत्त्वात् । नापि ममभिव्याहतपदार्थममर्गव्याप्यधर्मवत्वम्, वाक्यार्थस्यानुमेयतापत्तेः, किन्त्वेकपदार्थमंसर्गेऽपर पदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविणेस्यत्वाभावः । आमत्तिश्चाव्यवधानेनान्वयप्रतियोगिज्ञानम्, ताश्च ज्ञाता वाक्यार्थधौहेतवो न स्वरूपमत्यः, जायमानकर जानो.
For Private and Personal Use Only