________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m
आत्मतत्त्वविवेक सटौके
६
पयोगिव्यभिचारिवैलक्षण्यत्वात्, व्याप्रिवच्छब्दशकिवच । न चाप्रयोजकत्वम, श्राकासाद्यमत्त्वे तज्ञानादन्वयबोधाभावापत्तेः, अयमेति पुचो राज्ञः पुरुषोऽपमार्यतामित्यत्र राजा पुरुषमाकाङ्क्षति पुत्रं वेति संपये तद्विपर्यये चान्वयधीप्रतिबन्धात्, यदभावसंशयविपर्ययौ यत्र प्रतिबन्धको तत्मत्त्वनिश्चयम्य तत्र हेतुत्वात् । योग्यतायाश्च संशयमाधारणं ज्ञानमात्रमेव हेतुः, तत्संशयेप्यन्वय बोधात्, बाधसंपायस्य प्रमायामप्रतिबन्धकत्वात्, अन्यथा प्रमाणमात्रोच्छेदादिति मझेपः ।
अग्निष्टार्थमिति । यद्यपि यत्रानेकार्थपरतया निष्टं वाकमुच्चार्यते तत्रानेकार्थधौर्भवत्येव, यत्र चैकत्र तात्पर्याभावम्तत्र न शेषावकाशः, तथापि यत्रानेकार्थपरत्वस्याज्ञानं तत्परोऽय ग्रन्थः. एतन्मलक एवं मकच्चरिते मकदर्थप्रत्यायकत्वमिति भावः । प्रमाणान्तरेति । यद्यपि यत्र ममर्गधीर्मानान्तरेण बाध्यते, तत्रायोग्यत्वमेवेति योग्यतयैव तहतार्थः, तथापि तम्यास्तत्कालौनाभावप्रमाविरहत्वादम्य च प्रतीत्युत्तरकालविवक्षयाभिधानात् । योग्यता विवरणपरमेवोचरं मर्वम् । कियापदमुपात्तवचनादौतरक्रियापरम् । एतेषां हेतुत्वनिश्चयार्थमेव तदभावादन्वयबोधाभावोदाहरणानि क्रमेणाह। यथेत्यादि । दमं न जानामौत्यत्र दममित्याकारेणैव ज्ञानाविरोधः । ममेति । अहं न श्टणोमि भेषजमुच्यतामिति विरोधः । निवार्यासम्भवात्तनिवारकामम्भवम्य स्वार्थस्य प्रतिक्षपे वा ॥
For Private and Personal Use Only