________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्या थैभङ्गवादः ।
५३२
रघ• टो। तहाँति । तथा चोपजीव्यविरोधात्वदीयो विचार एवाभाम इति भावः । श्राकाङ्क्षादौनां ज्ञातानां प्रयोजकत्वपक्षे प्रतिमहित जातं, इतरथा तु मम्बद्धमित्यर्थः । अनिष्टार्थमिति कथाभिप्रायेण । प्रमाणान्तरेति(१)। प्रमाणान्तरप्रतिहतं यद्यप्यर्थबाधादयोग्यमेव, तथापि मजातोयन्वयदर्शन योग्यतेत्यभिप्रायेणेढ मित्यके ।
प्रयोग्यत्वे पि प्रमाणान्तर प्रतौघातस्योगटत्वात्पथगुपन्याम दत्यन्ये ।
योग्यता विवरणमेवोत्तर मित्यपरे ।
स्ववचनव्याघात: स्ववचनयोमिथो विरुद्धार्थकत्वम् । स्व क्रियाव्याघातः स्व क्रियामाध्येनाहं मूक इति वाक्येनैव तदर्थबाधः । वज्ञानव्याघातः स्वक्रियया दम न जानामौति वाक्येनाचिनेने ढमाकारज्ञानेन तदर्थबाधः । स्वार्थम्य कर्णप्रविष्टगजगर्जननिवारणार्थ भेषजा भिधानम्य प्रतिक्षेपिका युकिरत्यन्नामतो निवार्यम्य निवारणार्थ भेषजाभिधानायोग्यत्वम् । __ केचित्त न टपो मौति गर्जत्यन्तार्य: पर्यवमितः, तथा च स्वार्थम्य श्रवणायकभेषजा भिधानम्य प्रतिक्षपिका युकिर श्रोतयभिधानवैफचमिन्याहुः ॥
तदर्थश्च साधनं दपणं च, तत्र साधनं व्याप्तिपक्षधर्मतौपयिकरूपपञ्चकोपेतं लिङ्गम, यथा विशिष्टधमवत्त्वादिति। लिङ्गाभाममितरत, यथा जलाशय
३ प० पा० ।
18
For Private and Personal Use Only