________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः।
भगी • टी । वामना संस्कारः । प्रणेति । अनादिवासना सन्ततेः सदानुवृत्तौ तन्मात्र प्रभवं ज्ञानं मदोत्पद्यतेत्यर्थः । कदाचिदिति । वामनोबोधश्च कदाचिदिति कार्यमपि कदाचित् म्यादित्यर्थः। अतिशयेति । कुर्वपत्वजातिविशिष्टोत्पत्तिरित्यर्थः । द्वितीये विति। तादृशवामनाक्षणा यद्यान्सर प्रत्यासत्तिम्तदा वासनेवेति पचानुपपत्तिरित्यर्थः । न चार्थान्तरप्रत्यामत्तिरकारणं परिपाकमात्रम्य जनकत्वादिति वाच्यम् वामनावदन्वयव्यतिरेकतौल्यात् परिपाक द्वारा विकल्ये तज्जनकत्वात् परिपाकतस्तादृशकारणान्तरस्थाभावात् परिपाकाभावे वामनाया एव कारणत्वे प्राग कसदातनत्वप्रसङ्ग इत्यर्थ इत्यन्ये । स्वमन्ततिः वासनासन्ततिः । पूर्वन्यायमिति । इन्द्रियादीनां ज्ञानजनकत्वानुपपत्त्या कारणत्वाभावादित्यर्थः।
रघ. टी.। अथ मतोरेवार्थयोर्दोषवमादमत्संस लिङ्गभब्दाभामाभ्यां बोध्यत इति चेत् तत्रामबिति मत्यं सर्वथैवाम निति तु कुतः वासनाविशेषवशात् नियत विषयाऽसत्ख्यातिरिति शेषः । सदातमत्वेति वासनासन्तानस्याविच्छिमतया शशविषाणादिविकल्पमन्सानोप्यविच्छिन्नः स्थादित्यर्थः। कदाचिदिति । वासनायाः कदाचित्प्रबोधात् शशविषाणादिप्रत्ययानां कदाचिदुत्पत्तिरिति । अतिशयस्तत्तत्कार्यानुकुलः स्वभावविशेषः । यदौति । अर्थान्तरस्य महकारिण: प्रत्यामत्तेर्यदि परिपाकः तदा पूर्वस्मिन् प्रत्ययम्य महकार्यन्तराधीनत्वे यदृषणं महकार्यमम्भवो वक्ष्यते
For Private and Personal Use Only