SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अात्मता मटीक कुशूलस्यबीजमङ्कुर कारणं स्यात् तदा कुर्यादित्य चेष्टापत्तिः यदा कदाचित् करणात्। तथापि यद्ययं कुशलस्यबीजक्षणोऽङ्करकारणाधारः स्थादकरोत्पत्तिपूर्वक्षण: स्यादिति प्रसङ्गोऽतादृशत्वान्न तथाभूत इति । विपर्यश्च व्याप्तिग्राहक इत्यभिप्रेत्याह । प्रसङ्गेति । करणं कार्यापधानम् । योग्यता तदवच्छेदकरूपवत्त्वम् । माध्येति । माध्यमत्र व्यापकमात्रमापाद्यानुमेयमाधारणं विवक्षितम् । मामर्थ्य यदि कार्यापधानं तदा कुर्यादिति प्रमङ्गे श्रापाद्यावैशिष्ट्यम् अकारित्वादकारोति हेतौ च माध्यावैशिष्ट्यमित्यर्थः । अपोहपदार्थपचे समर्थकारिपदयोरममर्थव्यावृत्त्यकारिव्यावृत्तौ वाच्ये इति नोकदोष इत्याह । व्यावृत्तीति। व्या वृत्त्योर्भदः स्वरूपत औपाधिको वा नाद्य इत्याह । तदिति। अनलौकत्वप्रसङ्गादित्यर्थः। ननु व्याव-भेदाड्यावृत्त्योर्भद इत्यत आह । व्यावति । व्यावर्त्यमिह व्यावृत्तेराश्रयो विशेष्यं तयोर्या विरोधस्तादात्म्यानुपपत्तिः। खव्यावृत्त्यो दे मुलं स चात्र नास्ति यावदेवासमर्थव्यावृत्तावत्यं तदेवाकारित्वव्यावृत्तेरपीति तयोर्न भेद इत्यर्थः । रघु० टौ । भेदसिद्धाविति । अङ्कुरमकुर्वाणादरकारिण दूव तदकुर्वाणात् तत्कारिणः । एवं तत्तदकुर्वाणात् तत्तत्कारिणो भेदसिद्ध्या क्षणिकत्वमिद्धौ तेषु क्षणिकत्वमत्त्वयोर्व्याप्तिमिद्धिरित्यर्थः । सिद्धव्याप्तिकाच्च सत्त्वात् सन्मात्रे क्षणिकत्वानुमानमिति । किञ्चिमामर्थ्यादिकमविरुद्धं किञ्चिच्चासिद्धमित्याशयेनाह। विरुद्धेति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy