SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ मात्मतत्त्वविवेके सटीक घटादयो न कदाचिदनन्यानुभवितका इति न कदाप्यहमास्पदमिति चेत्, एवं तर्हि त्वन्मतेप्यहं प्रत्ययः शरीरादावारोपरूप एव, ततः प्रत्येतुरन्यत्वात् । शङ्क० टौ । नन्वयमा प्रत्ययः शरीर एव स्थौल्यादिमामानाधिकरपयेना इन्त्वग्रहादित्यागते । शरौरेति । एवं मति चैत्रशरोरेपि मैत्रस्याहं प्रत्ययः स्यादिति। स्वमम्बन्धिनौत्यन्तर्भाव्य प्रत्ययशङ्कामाह। निरूपाधौति । बुद्धिचैतनिकतत्ममुदायचैतनिकवादिनावपि तुल्यन्यायेन प्रत्याख्यातुं तदन्तर्भावेन शक्षितम् । तचेति । स्वपदेनात्मैव वाच्यः, तथा च मिद्धं नः समौहित मिति भावः । अनन्यत्वं अन्योन्याभावात्यन्ताभाववत्त्वमित्यर्थः । एवं मति स एवातिप्रमङ्ग इत्यत आह । तथा चेति । प्रत्येता यत्र प्रत्येतव्यम्त त्राहमिति प्रत्यय इति नातिप्रमङ्ग इत्यर्थः । बुद्धिचैतनिकं प्रत्याह । एवं तौति । शरीरादेः प्रतिपत्तभिन्नत्वादित्यर्थः ॥ भगौ० टी० । अतिप्रमङ्गादिति । चैत्रस्यापि मैत्रशरोरेऽहमिति धौः स्थादित्यर्थः । तत्रेति । प्रात्मानं विहायेति शेषः । अनन्यत्वमिति । यदन्योन्याभावात्यन्ताभाववत्त्वं यस्य तत्त्वं स्वत्वमित्यर्थः । तदेति । प्रतीतेरेवाश्रयो यदा प्रतीयते तदाऽहमिति व्यवहारस्तवेत्यर्थः । बुद्यात्मतावादिनं प्रत्याह । एवन्तौति ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy