________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
७४६
रघु ० टौ ० ० । कः स्वार्थ इति । यस्यात्मनः सम्बन्धि यच्छरौरं तस्य तत्राहं गौर इत्यादिकः प्रत्यय इति नियमो नातिरिक्रात्मसद्भावं विनेत्यर्थः । यथा भवतां स्वस्मिन्नात्मनि श्रहं जाने श्र सुखोत्यादिका बुद्धिस्तथाऽस्माकमपि स्वस्मिन्नेव शरौरे सेत्याशङ्कते । श्रमन्यत्वमिति । यथाश्रुतमनन्यत्वं साधारणमतस्तद्विवेचयति । तथा चेत्यादिना । नैयायिकादीनां मामान्यतोऽहन्त्वमात्मत्वमेव तत्तदहन्त्वं तु तत्तदात्मत्वम्, स्वाश्रय एव च प्रतौ तेरहमास्पदम् तचास्वप्रकाशे स्वाश्रयत्वं स्वरूपमनियामकं स्वप्रकाशे तु ज्ञायमानमपीति मन्तव्यम् । ततः प्रत्येतुरिति । श्रहं प्रत्ययो हि यदि माचाद्विषयसमुत्थो यदि वा विषयसविकल्पक पृष्ठभावौ उभयथापि पूर्वभाविनं विषयमपेक्षते, न च भवतां तस्य क्षणिकस्योदौच्यप्रत्ययाश्रयत्वम्, नापि तदुपादानत्वम्, अत्यन्त विमदृशस्याप्रकृतेश्च भवतामुपादानत्वासम्भवादिति । न च प्रतीत्याश्रयत्वोपादानत्वाभ्यामन्यत् प्रत्येतत्वं नामेति ॥
est मुख्य एवेति चेन्न । तस्याः क्रियात्वेनानुभूयमानाया भिन्नस्य कर्त्तुरहं च्छिननौतिवत् अहं जानामीत्यनुभवात् । नौलादिप्रत्येतव्याकारवत् प्रतिपत्त्याकारोपि प्रतिपत्तेरेवायमात्मा तथा भासत इति चेत्, तर्हि प्रत्येतव्यप्रतिपत्त्याकारयोस्तुल्ययोगक्षेमत्वात् सिद्धं नः समौहितम् । अस्तु स्वोपादानमात्रमिति चेन्न । तत्प्रतिभासने तदाकारस्यापि प्रतिभास
For Private and Personal Use Only