SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७६ आत्मतत्त्वविवेके सटीक नस्यासिद्धः, प्रकाशत्वस्यासाधारणत्वात्, शब्दसाम्यनानुमानाप्रहत्तेः । न चाध्यक्षमेवात्र प्रमाणम्, सन्दिग्धभेदत्वात् । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति, परेण परवेदनेऽनवस्था स्यात्, न च क्रिया स्वजातीयक्रियाकर्मभावमश्नुते च्छिदावदितितर्कपुरस्कारान्नैष दोष इति चेन्न । शङ्क० टौ. । नन्वेतावता प्रामाण्यं ग्टह्यत इत्यायातम्, कथं ग्राह्यत इत्यमाधितमेवेत्याह। कथन्तेति। केनोपायेन ग्टह्यत इति निरूप्यत इत्यर्थः । निरूपणं विचारः, म च संशयाधौनः, सायश्च प्रकृते विप्रतिपत्तिजन्मा, ततो विप्रतिपत्तिमाह । खत इति । ___ तत्र भट्टगुरुमिश्रमाधारण स्वतस्त्व विप्रतिपत्तिः ज्ञान प्रामाण्याविषयक प्रतीत्यविषयो न वा, यावतौ जानग्राहिका मामग्रौ मा प्रामाण्यग्राहकमामयभिन्ना न वा, ज्ञानविषयता प्रामाण्यविषयताव्याप्या न वा, जानज्ञानत्वं प्रामाण्यज्ञानत्वं च प्रामाण्यज्ञानत्वान्यूनानतिरिक्तवृत्ति न वा । प्रसिद्धिस्तु सर्वत्र स्वयमूहनौया । प्रामाण्याप्रामाण्यग्राहकसामय्यामभेदेन व्याप्य व्यापकभावाङ्गीकारे (प्रामाण्य ज्ञानत्वे) च यथासङ्ख्यमन्वयकोटिप्रमिद्धिः । व्यतिरेकको टिस्तु मर्वत्र सुग्रहैव । यदि च ज्ञानपदजनितज्ञानेन निर्विकल्पके वाऽप्रामाण्योल्लेखिना च ज्ञानेन स्मरणेन च प्रामाण्यं न ग्टह्यते इत्युपदर्शितविप्रतिपत्तिषु केषाञ्चिद्विप्रतिपत्तिः, तदा प्रामाण्यं अप्रामाण्यानुल्लेखिमप्रकारक For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy