________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
शङ्क ० टी. • । नापि सर्वायाथार्थ्यादिति । विभागानुपपत्ति
रित्यावर्त्तनीयम् । तद्वाहकचेति । श्रन्यथाख्यातिरियमिति ज्ञानस्य याथार्थ्ये व मर्वायाथार्थमयाथार्थे च विषयौभूतज्ञानस्यैव याथार्थ्यामिति क्क मर्वायायार्थमित्यर्थः । उपसंहरति । तादिति । ननु तथ्यातथ्यविभागस्य व्यवहारः बिह्यतु, न तु प्रतौतिरपौत्यत श्राह । न चेति । असाविति । प्रामाण्याप्रामाण्य (१) व्यवहार इत्यर्थः ॥
પૂ
भगौ० टी० । नापौति । विभागोऽनुपपन्न इत्यनुषज्यते । ग्राहकस्येति । श्रयाथार्ध्यग्राहकस्य याथार्थ्ये तदेव यथार्थमयाथार्थे च तद्विषययाथार्थं सिद्धौ श्रर्थात् याथार्थ्याभिद्धिरित्युत्तर विरोध इत्यर्थः । तथापि तथ्यातथ्य विभागनिश्चायकाभावे तनियोऽनुपपत्र इत्यत श्राह । न चासाविति । श्रमौ तथ्यातथ्यविभागः । तद्व्यवहारेण कार्येण कारणस्य ज्ञानस्य कल्पनादित्यर्थः ।
।
रघु० टौ० । नापीति । विभागोऽनुपपन्न दूत्यनुषज्यते । न चासाविति । श्रमौ प्रमाणाप्रमाणविभागः । व्यवहारस्य व्यवहर्त्तव्यज्ञानसाध्यत्वादित्यर्थः ॥
कथन्ता तु निरूप्यते स्वतः परतो वेति । आद्येपि स्वयं (२) स्वग्राहकेणेति वा । तच न प्रथमः स्वसम्वेद
(१) ख्यविभाग इत्यर्थ इति ३ ५० पा० | (२) खग्राहकेगा वेति १ पु० पा० ।
For Private and Personal Use Only