________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
ये कथारम्भादित्यर्थः । तस्मादिति । अत्र तु तद्वैपरीत्य
।
मुक्तमिति भावः ॥
६५
रघु० टी० । एतदेव तर्हि माध्यताम् - तर्हि एतत्साधकमेवोपन्यस्यताम्, किं सत्त्वेनोपन्यस्तेन । तचैव मिथ्यात्व एव । इदम् सत्त्वम् । व्यधिकरणत्वादिति । यदि स्थूलस्य मिथ्यात्वमलीकत्वं माध्यते, तदा व्यधिकरणत्वं विरुद्धत्वम्, मत्त्वम्य वास्तवधर्मत्वात् । मिथ्यात्वं भ्रमत्वम्, स्थूलप्रत्यय य तदा व्यधिकरणत्वं माध्यानधिकरणवृत्तित्वम्, भ्रमभिन्नस्य स्वलक्षणस्य निर्विकल्पकस्य च सत्त्वात् । श्रविरोधो बाधविरहः । विवादेन सिद्धसाधनव्युदासः ॥
नापि द्वितीयः, विपर्ययापर्यवसानात्, न च विवादविषयो निरवयवस्तस्मान्न सन्निति विपर्ययः, न चैवं सावयवत्वं पक्षस्यानिच्छता प्रवर्त्तयितुं शक्यते, न च तत् त्वयेष्यते, न च तस्येष्टौ तेनासत्त्वं शक्यमाधनम्, आश्रयासिद्धेर्विरोधादसाधारण्याद्दा, न च विपर्ययपि परेष्ट्या प्रवर्त्तत इति ।
शङ्क ० टौ ० ० प्रमङ्गो वेति पचं दूषयति । नापीति । यदि घटः मन् स्यात् निरवयवः स्यात् न च निरवयवस्तस्मान्न समिति प्रसङ्ग विपर्ययनिष्ठा, तत्र न च निरवयव इति सावयवश्वाथमित्यर्थः, स च त्वया नेष्यत इत्यर्थः । ननु यद्ययं मावयवः
For Private and Personal Use Only