________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५८
आत्मतत्त्वविवेके मटौके
शङ्क० टौ। घटपदवाच्यम्य मावयवत्वे यो विप्रतिपद्यते तं प्रति मिद्धमाधनमभिधातुमयुक्रमित्याशङ्कते । विप्रतिपत्रमिति । परीक्षकाणामविप्रतिपत्तावपि लौकिकानां विप्रतिपत्तिरस्त्येवेति न मिद्धमाधनमित्या शते । लोकेलि । लोका नाणदर्शिनः, किन्त स्थलमात्रदर्शिनः, तेषां निरवयवत्वे माध्ये बाधावतार एवेति परिहरति । तथापौति । बाधो हि विपरीतप्रमा, एकः स्थल इति धौस्तु बम इति न तया बाध इति शङ्कते । एक इति । तर्हि स्थल प्रत्ययम्य मिथ्यात्वमाधनमेव तवेष्टमम्मदनिटं च निरवयवत्वमाधनमप्रयोजकमिति परिहरति। एतदेवेति। ननु स्थूलप्रत्ययो मिथ्या सत्त्वादित्येव मया माधनौयमित्यत पाह । न चेति । व्यधिकरणत्वादिति । त्वदभिमतप्रामाण्ये निर्विकल्पके व्यभिचारादित्यर्थः । नन्वेवं प्रमिछानुमानेपि वनिमतः पर्वतस्य पक्षत्वे मिद्धमाधनं निर्वः पक्षत्वे बाध इति सकलानुमानोच्छेद इति चेन्न । तत्र च बहिमत्त्वनिर्वत्विकोव्योः प्रमिद्धतया सन्दिग्धस्य पचता यथा न तथा प्रकृते, वनमते मावयवत्वस्य क्वचिदप्यप्रसिद्धेः । यद्वा प्रत्यक्षबाधप्रपञ्च एवायम, अत एव तथैवोपसंहरति । तमादिति । पक्षतावच्छेदकधर्मावच्छेदेन यत्र न साध्यबाधः संभयव तवानुमानप्रवृत्तिरित्यर्थः ॥
भगौ• टौ। व्यधिकरणत्वादिति ! एकः खूलोऽयमिति धौविषयस्य मिथ्यात्वे माध्ये मत्त्वं हेतुर्विरुद्धः, तादृशबुद्धेरयथार्थत्वे च माध्ये अर्थान्तरत्वम्, मूर्तत्वं परमाणु भित्रवृत्ति म वेति
For Private and Personal Use Only