________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्प्रनुपलम्भवादः ।
ब
Acharya Shri Kailassagarsuri Gyanmandir
न च तदुत्तरबुद्धिधारायां सर्वा बुद्धयः स्मृतिं जनयन्तौति सौगतस्याभ्युपगमः अनुभवोत्तरकालं मासादिना स्मरणस्यानुभवादित्यर्थः । एतेन तदन्यविशेषो निराकृतः । ननु विशेषान्तराभावेऽपि तज्जन्यत्वमात्रमेव विशेषः स्यादित्याशङ्कयाह । नापीति । मन्नपि सोऽप्रयोजक: सामान्यमात्रं प्रयोजकमित्यत्र दृष्टान्तमाह । न हौति । दूषणान्तरं सङ्गभयन्नाह । एवञ्चेति । अनुभवप्रभवत्वरूपे विशेषे स्मृत्यनुकूलतयो - च्यमाने य एवं रूपरूपत्वानुभवस्वरूपो वा सन्तानो नौलविषयकानुभवेनाहितः स एव पोतानुभवनापीत्यननुभूतेऽपि स्मरणप्रसङ्गः, नौलानुभवस्यापि तत्सन्तानत्वेनैव प्रयोजकत्वादितार्थः । श्रप्रयोजकत्वें दोषमाह । न वेति । नन्वनुभवधौ सन्तानस्यापि कस्यचित् स्मरणाजनकतया स्वन्नक्षवैजात्यकृतमेव धौसन्तानवेजात्यमस्तु तत एव नाननुभृतेऽपि स्मरणापत्तिः ||
अड: क्लृप्तकारणानुपपत्ती कारणान्तरं कन्पयितुमुचितं न तु क्रुप्तस्यैव विशेषकारणत्वं वैजात्यन्यस्यानुपलम्भबाधितत्वात् ॥
७६३
eTo | अनुभवजन्यसंस्कारस्य स्वाश्रये मृतिजनकत्वात् स्थिरमाश्रयमात्मानं साधयति । अथवेत्यादिना । म्मृतिं साचाज्जनयेत् । तदन्तरेति । अनुभवोत्तरेत्यर्थः । तद्विशेष इति । तादृश-बुद्धिधाराविशेष: विशिष्यत इति विशेषो धर्मो । विशेषोऽपीति । विशिष्यतेऽनेनेति विशेषो व्यावर्तको धर्मः। अन्विति । वैजात्यं व्यावृत्तं धर्मान्तरं अनुभवोत्तरतत्सान्तानिकमात्रवृत्ति । श्रविशेषात् । जनकत्वामम्भवात्। व्यापाररूपान्वयस्वौकारे तु न साचाज्जनकत्वं द्वितीयपक्षान्तर्भावश्चेति भावः । अनुभवोत्तर बुद्धित्वमाचस्य प्रयोजकत्वेऽति
For Private and Personal Use Only