________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६२
आत्मतत्त्वविवेके सटौके
दशोत्पन्ने तु अनुसन्धानं व्याप्तिग्रहजनितसंस्कारसमुद्भवस्मरणबलेन भवत् प्रमाणान्तरशरीर एव प्रविशतौति परत एवावशिष्यते।
शङ्क० टौ । ताभ्यां प्रामाण्यम्फुरणं नाव स्तोत्यतः खतस्त्वं सिद्धमेवेत्याह । स्फरणमात्रमिति । ततो निष्कम्या प्रवृत्तिश्चेन भवति तदा किं तेन प्रामाण्य न्फरणेने त्याह । कि तेनेति । ननु तथापि त्वदभिमतं परतस्त्वं भग्नमेवेत्यत आह । न चेति । विशेश्यावृत्त्यप्रकारत्वात्मकस्य स्वप्रामाण्यस्य नत्रास्फरणादित्यर्थः । प्रामाण्यघटकोपाध्यननुमन्धाने प्रामाण्योपहितप्रत्यया मम्भवादित्यर्थः । ननु घटविषयत्वमेव घटज्ञानस्य प्रामाण्यम्, तच्च ज्ञानग्राहकग्रा ह्यमेवेत्यत आह । न चेति । घटझमेपि घटविषयकत्वसम्भवादित्यर्थः । तर्हि किं तत् प्रामाण्ट यत् स्वतो ग्रहौतमशक्य मित्यत प्राह । अपि विति । यथार्थानुभवत्वमित्यर्थः । यथार्थत्वञ्च विषयताममानाधिकरणप्रकारावच्छिन्नत्वं विषयताव्यधिकरणाप्रकारानवच्छिन्नत्वं वेत्यर्थः । तर्हि तदेव स्वतो निश्चीयतामत शाह । न चेति । अर्थविषयकत्वग्रहेपि तत्त्वस्य ग्रहौतमशक्य चादित्यर्थः । श्रारोपितत्वव्यावर्त्तक विशेषणं विशेष्यावृत्त्यप्रकारकवादि। तदननुसन्धानञ्च पूर्व तदनुपस्थितत्वेनेत्याह। पारोपितेति। अननुमंहितस्येति। तद्विषयकत्व - मात्रस्येत्यर्थः । क्वचिदिति । घट एवायमितीतरव्यवच्छेदमुखेन जायमानज्ञान इत्यर्थः । प्राथमिकेनेति । प्रथम ज्ञानग्राहिणा
For Private and Personal Use Only