SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० आत्मतत्त्वविवेके सटौके भगौ० टौ. । विकल्प इति । निर्विकल्पकमात्रवेद्यस्य वस्तुधर्मम्य मविकन्यके ऽनवभामादित्यर्थ:। अमाधारणेति। स्वलक्षणविषयतयेत्यर्थः । तम्येति । स्खलक्षणस्थासामयिकत्वात् सङ्केताविषयत्वात्, तत्र देशकालाननुगमे प्रानन्त्यव्यभिचाराभ्यां मङ्केतग्रहभ्याशक्यत्वादित्यर्थः । तस्मादिति । तव मते देशकालाननुगतवस्तुभाने नाननुगतिभानं तद्भाने च नामाधारणवस्तुभानमित्यर्थः । अविरोधे वा पर्यवमितं विवादेनेति भावः । माधारणेति । नानादेशकालानुगतालोकविषयत्व इत्यर्थः । तस्य वस्तुत्वम्य स्खलक्षणात्मकम्येत्यर्थः ॥ रघु• टौ ० । विकल्प इति । वस्तुधर्मस्य वस्त्वनतिरिक्तत्वादस्त्वभाने वस्तुधर्मत्वभानासम्भवाच्च तस्त्वनवगाहिनो विकन्यस्य न वस्तुधर्मत्वावगाहित्वमिति । अमाधारणेति । वस्तुनः स्खलक्ष णस्यामाधारणत्वात्तदनतिरिकं तत्तादात्म्यमप्यमाधारणं तद्विषयत्वे चाऽसाधारणविषयत्वं स्यात्तथा च शब्दविकल्पयोरप्रवृत्तिः मङ्केतग्रहाधौनप्रवृत्तिको हि शब्दः सङ्केतश्चानुगतरूपमपुरस्कृत्य हलक्षणेश्वशक्यो ग्रहौतुमानन्याधिशिष्यानुपस्थितत्वाच्च । न चानुगतस्यासतो रूपस्य सता स्वलक्षणेन मन्बन्धो स्ति, विकल्पोपि चानुगतममन्तं बाह्यमाकारमालम्ब्यैव प्रवर्त्तत इति । तस्य स्खलक्षणास्य । तस्य वस्तुत्त्वस्य वस्त्वनतिरेकिण: ।। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy