SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षगाभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir २६६ रघु ० ट ० । द्वितीयं शङ्कते । विध्यंशस्येति । खलक्षणरूपो विधिरारोप्यते सामान्यरूपो वा । श्रद्ये स्वलक्षणविधेरिति । तव मत इति शेषः । द्वितीये सामन्योति । न हि कचिदपि कश्चित्सामान्यरूपो विधिरुपेयते भवता य इहारोप्येत इति 1 तथा चारोपासम्भवादलीके भासमानं तदायमेव विधित्वं वाच्यम्, तथा च विरोध एवेत्याह । परिशेषादिति ॥ (१) भेदाग्रहाद्विधिव्यवहारमाचमिति चेत् । सम्भवेदप्येतत् () यदि स्वलक्षणमपि विधित्वमपहाय स्फुरेत् यदि चालोकमपि निषेधरूपतां परिहृत्य प्रकाशेत । न चैवम् । उभयोरपि निरंशतया प्रकारान्तरमुपादायाप्रथनात् निकस्यां (शांशिभावस्थात एव मूल एव मिहितः अप्रथमानरूपासम्भवाच्च । काल्प कुठारः । शङ्क० टी० ० । ननु स्वलक्षण विधेरारोपं न ब्रूमो येन विकल्पे तत्स्फुरणं स्यादपि तु तद्भेदाग्रहमात्रं ब्रूम इति शङ्कते । भेदाग्रहादिति । भेदाग्रहो विध्यलोकयोस्तदा भवेत् यदि विधिविधित्वेन न स्फुरेदलौकं वा तत्त्वेन । तथा च न सम्भवति autofu तत्वेनैव स्फुरणात् । न हि शुक्रित्वेनैव भासमानायाः शुक्रे (१) भवेदेवमिति पाठः शङ्कर मिश्रसम्मतः । सम्भवेदप्येवमिति पाठो भगौरथठक्करसम्मतः । (२) काल्पनिकस्यापीति भगीरथठक्करसम्मतः पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy