SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० आत्मतत्त्वविवेक सटौके रजतभेदाग्रहः मम्भवति व्यवहारोपयोगी चेति परिहरति । भवेदेवमिति । निरंशतया निर्धर्मकतया । प्रकारान्तर स्वरूपातिरिक प्रकारम् । ननु यः प्रकारो न भामते तेन भेदाग्रहः स्यादित्यत पाह । अप्रथमाने ति । तत्र प्रमाणाभावादिति भावः । एतच्च परमतेनोक्तम् । तेन विधौ रूपान्तरानभ्युपगमात् । अलौकमात्रपरं वैतत् । ननु अलौकम्बलक्षणयोः पारमार्थिकधर्माभावेऽपि काल्पनिक धर्ममादायारोप .एव स्यात् । तथा च विधेर्विकन्यासंस्पर्शपि न दोष दत्यत आह । काल्पनिकम्येति । भारोपस्य हि मूलं भेदाग्रहः स तु निरस्तस्तदा काऽऽरोपमम्भावनेत्यर्थः । न च विशेषदर्शने सत्यप्याहार्य एवावमारोप: स्यादिति वाच्यम् । तम्य व्यवहारानङ्गत्वाद्यवहारार्थमेव हि म्फरणं चिन्यत इति भावः । भगौ• टौ। नन माभूदारोपो विध्यलोकयोर्भदाग्रहायवहारः स्थादित्यत आह । भेदाग्रहादिति । मात्रपदमारोपव्यवच्छेदार्थम् । भेदाग्रहो वैधाग्रहः । तावन्मात्र च न व्यवहाराङ्गमिति माधारणरूपग्रहाऽपि तद्धतर्वाच्यः न च विध्यलौकयोः किञ्चित्माधारणं रूपमम्ति येन तयोर्भानं स्यात् । तथा च विधित्वालोकत्वाभ्यामेव तयोर्जाने कुतो भेदाग्रहा - - - - - भेदयोहादित्याह । सम्भवेदप्येवमिति । निरंशतया निर्धर्मकतयेत्यर्थः । न च रूपान्तरेणापि भेदाग्रहः सम्भवतीत्याह । अप्रथमानेति । यद्यपि विधावप्रथमानमपि रूपं सम्भवति तथापि खलक्षणे यावन्तो धर्मास्तावतां स्वलक्षण - - - - - यम इति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy