________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
विवक्षित्वेदमुकम् । यद्वाऽलौकस्थाप्रथमानपारमार्थिकरूपाभ्यपगमेऽलौकत्वव्याघात इत्यलोकमात्रपरमेवेदम् । ननु तयोनिरंशतया पारमार्थिकाप्रथमानरूपासम्भवेपि काल्पनिकममम्भेदमादाय तत्प्रथनं स्थादित्यत आह ! काल्पनिकस्थापौति । अंशांशिकल्पनायामपि भेदाग्रहो मूलं म चोकरीत्या निरस्त एवेत्यर्थः । न च विघोषदर्शने मत्येवाहार्यारोपरूपा कल्पना म्यादिति वाच्यम् । तथा मत्य प्रथमानवविरोधात् कन्त्यनाया एव तत्प्रथनत्वात् - - - - - - दगायां च निरंशतातादवस्थात ॥
रघु • टौ । हतौयं गते । भेदाग्रहादिति । अभेदव्यवहारो हि व्यावर्त केन रूपेणानुपस्थितयोरूपस्थितयोश्च माधारणेन भेदाग्रहाद्भवेत् न चेह तत्सम्भव इत्याह । मम्भवेदपोत्यादि । निषेधरूपतां विधिविरु. रणरूपताम् । उभयोरपि । भवतामिति शोषः । निरंशतया निर्द्धर्मकतया । प्रकारान्तरं साधारणं रूपम् । उपस्थितयोावर्तकविधित्वनिषेधत्वाग्रहेणाभेदव्यवहार इत्यपि नास्ति स्वतो विलक्षणतदभयातिरिक्रयोर्विधित्वनिषेधत्वयोर्भवता तानभ्युपगमात् तव तयोर्निर्धर्मकत्वादित्याह । अप्रथमानेति । निर्द्धर्मकयोरपि तयोः कान्पनिकाभ्यामेव विधित्वनिषेधत्वाभ्यां सह काल्पनिको धर्मधर्मिभावो भविष्यतीत्याह । काल्पनिकम्येति । अंगांशिभावो धर्मधर्मिभावः । अत एव नित्यं विशेषदर्शनग्रस्तत्वादेव । मूले भेदाग्रहे। तदधौनत्वात् कल्पनायाः । प्रथामत्स्यात्यपनौतस्य विधित्वस्य निषेधत्वम्य च विधौ निषेधे च
For Private and Personal Use Only