________________
Shri Mahavir Jain Aradhana Kendra
३०२
www.kobatirth.org
आत्मतत्त्वविवेक मटाक
ग्राहको विकल्प एव विशेषदर्शनम श्रतस्तद्विरहदशायां भेदाग्रहो न विरुह्यत इति चेन्न । तत्र विधेर्विकल्पासंस्पर्शात् श्रमत्ख्यातिनिरासात् गोत्वादौ प्रतीयमानस्य विधित्वम्य वास्तवत्वे बाधकाभावाच्चेति ॥
15.27.
०
Acharya Shri Kailassagarsuri Gyanmandir
साधारणं च रूपं विकल्पगोचरः न चालौकं तथा भवितुमर्हति । तस्य हि देशकालानुगमो न स्वाभाविकः) तुच्छत्वात् । न काल्पनिकः तस्याः क्षणिकत्वात् । नारोपितः (१) अन्यचाप्यप्रसिद्धेः ।
10
प्रकारान्तरेण विधिस्फुरणं साधयति । साधारणं चेति । श्रनुगतप्रत्ययोऽनुगतधर्माधौनो न चालोकमनुगतमित्यर्थः । भाविकः स्वाभाविकः । तुच्छत्वात् । निःस्वभावत्वात्। ननु कल्पना मंवृत्तिः सा स्वकीयमनुगमं गोलादावली के ग्रहौव्यतीत्यत श्राह । न काल्पनिक इति । कल्पनाया अपि संवृत्तेर्देशतः कालतश्चाननुगमात् ज्ञानत्वेन तस्या अपि क्षणिकत्वादित्यर्थः । ननु गोत्वादि यद्यप्यलोकमननुगतं च तथाप्यन्यत्र दृष्टं देशत्वानुगमं तत्रारोपयिष्यतीत्यत श्राह । नाप्यारोपित दूति । तादृशस्य कस्यापि त्वयाऽनभ्यपगमादित्यर्थः ॥
(९) भाविक इति शङ्कर मिश्रभगौरथ ठक्करसम्मतः पाठः । (२) नाप्यारोपित इति शङ्करमिश्रसम्मतः पाठः ।
For Private and Personal Use Only
-