________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभङ्गवाटः ।
भगौ• टौ। दूषणान्तरमाह । साधारण चेति । नानादेशकालानुगतमित्यर्थः । भाविकः पारमार्थिकः । तुच्छत्वात् निःस्वभावत्वात् । काल्पनिक इति । कल्पनाया नानादेशकालानुगमः परम्परासम्बन्धन विषये भामत इति कल्पनैवोपाधिरिति विवक्षितं कल्पनाविषयौकत इति वा । श्राद्ये तम्या इति । कल्पनैव चणिकत्वेनाननुगता कथं तदपाधिकमनुगतत्व - मित्यर्थः । अन्त्ये नाऽऽरोपित इति । अमत्स्यातेश्च निरामादिति भावः ॥
रघु० टी० । प्रकारान्तरेण वास्तव विधिस्फरणं माधयति । साधारणं चेति । माधारणं बहुतरदेशकालमम्बद्धम् । तस्य अलोकस्य । काल्पनिक इति कोऽर्थः ? किं कल्पनोपाधिक: नथा च स्वधर्म एव बहुदेशकालमम्बद्धः कल्पनया गोत्वादौ रात इति ? अथान्यदौय एवायं कल्पनाया विषय इति । श्राद्यपि सम्बन्धी विषयित्वं वृत्तिर्वा । नाद्यः गोत्वादि नानादेशकाल - विषयकमिति प्रतीत्यापत्तेः । अन्ये त्वाह । क्षणिकत्वादिति । बहुकालानवस्थायित्वादित्यर्थः। बहुकालावृत्तित्वाच्चेत्यपि द्रष्टव्यम् । द्वितीयं दूषयति । नारोपित इति । अमख्या तेश निरामादिति भावः ॥
भेदाग्रहादेकत्वमाचमनुसन्धौयत इति चेत् । न, भाविकस्य भेदस्याभावात्, भावे वा काल्पनिकत्वस्य
For Private and Personal Use Only