________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
३१५
गवां दानादेरशक्यतया तावद्पादित्यैव नोत्पद्यते, दूरे तु प्रवृत्तिः, यदा तु विशेषमधिगच्छति विशेषोपादानमहिम्ना तदा प्रवर्त्तते, म च विशेषो यत्राप्राप्त एव बोध्यते तदा विधायकैः मः, यदा तु सामान्यतो देशादीनां प्राप्तानामेव विशेषो बोध्यते तदा नियामकैः वाकारस्तु व्यवस्थित विकल्पार्थः । मा चाकाङ्क्षा निवर्त्तत इत्यग्रेतनेनान्वयः । एवं च गौरस्तौति तत्कालीनध्वमाप्रतियोगित्वं बोध्यते । नास्तीति तत्कालीनध्वंम प्रतियोगित्वं तदाश्रयस्य बोध्यते । श्रात्मास्तीत्यात्मनो वर्तमानकालसम्बन्धी बोध्यते, नात्मास्तीत्यनाश्रितत्व ) मात्मनोबोध्यत, गोष्ठे गौरस्तौति देशो नियम्यत इत्याद्यूह्यम् । ननु गोपदात्सदसयतिमात्र प्रतीतमेव चेत् तदास्त्यादिपदवैय्यं तदवस्यमेवेत्याह । गोत्वेति । तावन्मात्रेति । श्रस्त्यादिपदानामपि यदि गोत्वविशिष्टपिण्डप्रतिपत्तिमार्च फलं तदा भवत्येव पौनरुत्यं एतदेव तु नास्तीत्यर्थः ।
भगौ० टौ० । ननु गोत्वस्य विधिरूपत्वे • तत एवास्त्यर्थमिद्धेरस्तिपदपौनरुक्त्यं नास्तीत्यनेन विरोधश्च स्यात्, एवं निषेधरूपत्वेपि नास्तीत्यनेन पुनरुक्रमस्तीत्यनेन विरोधश्च स्यादित्यत श्राह । उपाध्यन्तरेति । उपाध्यन्तरम् धर्मान्तरम् । गोपदाद्विधिरूपगोलविशिष्टज्ञानेपि वर्तमानत्वमस्तिपदेनोपनीयते । न हि भावत्वमेव वर्तमानत्वम्, श्रतीतादेरपि भावत्वात् । गोत्वमस्तोत्यच नित्यत्वादेव तलाभ प्रामाणिकत्वं तेनोपनीय । सामान्यतय
(१) नास्त्यात्मेत्यत्रानाश्रितत्वं - पा० २ ० ।
For Private and Personal Use Only