SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ अात्मतत्त्वविवेके मटौके तुल्यम् । शान्ताशेषविशेषत्वादलोकपक्षे क्वोपाध्यन्तरविधिस्तन्नियमो* वेति विशेषदोषः। ततो गोशब्दो गोत्वविशिष्टव्यक्तिमात्राभिधायो पर्यवसितः, तास्तु विप्रकोर्णदेशकालतया नार्थक्रियार्थिप्रार्थनामनुभवितुमौशत इति प्रतिपत्ता विशेषाकाङ्कः। सा च तस्याकालाऽस्ति गोष्ठे कालाक्षी धेनुर्घटोनौ महाघण्टा नन्दिनौत्यादिभिर्नियामकैविधायकैर्वा निवार्यत) इति विधौ न कश्चिद्दोषः। गोत्वविशिष्टसदसशक्तिमात्रप्रतौतेस्त देव त्यादिपदप्रयोगवैफल्यमिति चेत् तावमात्रप्रतिपत्त्यर्थमेव तत् । अनेकप्रतिपत्त्यर्थन्तु तदुपयोगः तस्य प्रागप्रतौतेरित्युक्तम् । शाङ्क • टौ। निषेधरूपत्वेऽस्तिनास्तिसामानाधिकरण्येन विरोधपौनरुक्त्ये यथा त्वया ममाधेथे तथा विधिरूपत्वे मयापौत्युपमहारव्याजेनाह। तस्मादिति । उपाध्यन्तरोपमङ्क्रान्तिमये स्वयमेव स्फुटयिष्यति । त्वत्पक्षे नैतदपि मम्भवतीत्याह । शान्तेति । अलौकस्य केनाप्यपाधिना वैशिष्ट्यमेव न सम्भवतीति न विधि:(२) । खपक्षेऽस्तिनास्तिमामानाधिकरण्यं समर्थयति । तत इति । तास्तु व्यायः । अर्थक्रियाएँ गोकार्यदानदोहनाद्यर्थो । तत्प्रार्थनां तदुपादित्माम् । अनुभवितुं प्राप्नुम्, भू प्राप्तावितिधात्वनुसारात् । तदयमर्थः । गां दद्यात् गां धुच्च गां बधानेति देशित: सर्वासां * स्तनिषेध इति पु० पा० ।। (१) निवर्तत इति शङ्करमिश्रसम्मतः पाठः। (२) सम्भवतीत्यर्थः पु० पा०। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy